________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ जवनिकान्तरम्] कर्पूरमञ्जरी।
भुअणजअवडाआ रूअसोहा इमीए
जह जह णअणाणं गोअरे जस्स जादि । वसइ मअरकेदू तस्स चित्ते विचित्तो
वलइदधणुदण्डो पुलिदेहिं सरेहिं ॥ १९ ॥ विदूषकः-(जनान्तिकम् ।) सच्चं कदं तुए आभाणकं । तडं गदाए वि णौकाए ण विससीदव्बं । ता तुहीं चिट्ठ ।
राज्ञी-(कुरङ्गिको प्रति ।) तुमं महाराअस्स णेवच्छं कुरु । सारङ्गिआ घणसारमञ्जरीए करेदु।
___(इत्युभे उभयोर्विवाहनेपथ्यकरणं नाटयतः ।) भैरवानन्दः-उवज्झाओ हक्कारीअदु ।
राज्ञी-अजउत्त, एसो उवज्झाओ अज्जकविञ्जलओ चिट्ठदि । ता करेदु अग्गिआरिअं।
भुवनजयपताका रूपशोभास्या
यथा यथा नयनयोर्गोचरं यस्य याति । वसति मकरकेतुस्तस्य चित्ते विचित्रो
- वलयितधनुर्दण्डः पुटितैः शरैः ॥ विदूषकः
सत्यं कृतं त्वयाभाणकम् । तटं गताया आप नौकाया न विश्वसितव्यम् । तत्तूष्णीं तिष्ठ ।
राशीत्वं महाराजस्य नेपथ्यं कुरु । सारङ्गिका घनसारमञ्जर्याः करोतु । भैरवानन्दःउपाध्याय आकार्यताम् । राज्ञीआर्यपुत्र, एष उपाध्याय आर्यकपिञ्जलस्तिष्ठति । तत्करोत्वग्र्याचार्यकम् ।
For Private and Personal Use Only