SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ जवनिकान्तरम्] कर्पूरमञ्जरी। भुअणजअवडाआ रूअसोहा इमीए जह जह णअणाणं गोअरे जस्स जादि । वसइ मअरकेदू तस्स चित्ते विचित्तो वलइदधणुदण्डो पुलिदेहिं सरेहिं ॥ १९ ॥ विदूषकः-(जनान्तिकम् ।) सच्चं कदं तुए आभाणकं । तडं गदाए वि णौकाए ण विससीदव्बं । ता तुहीं चिट्ठ । राज्ञी-(कुरङ्गिको प्रति ।) तुमं महाराअस्स णेवच्छं कुरु । सारङ्गिआ घणसारमञ्जरीए करेदु। ___(इत्युभे उभयोर्विवाहनेपथ्यकरणं नाटयतः ।) भैरवानन्दः-उवज्झाओ हक्कारीअदु । राज्ञी-अजउत्त, एसो उवज्झाओ अज्जकविञ्जलओ चिट्ठदि । ता करेदु अग्गिआरिअं। भुवनजयपताका रूपशोभास्या यथा यथा नयनयोर्गोचरं यस्य याति । वसति मकरकेतुस्तस्य चित्ते विचित्रो - वलयितधनुर्दण्डः पुटितैः शरैः ॥ विदूषकः सत्यं कृतं त्वयाभाणकम् । तटं गताया आप नौकाया न विश्वसितव्यम् । तत्तूष्णीं तिष्ठ । राशीत्वं महाराजस्य नेपथ्यं कुरु । सारङ्गिका घनसारमञ्जर्याः करोतु । भैरवानन्दःउपाध्याय आकार्यताम् । राज्ञीआर्यपुत्र, एष उपाध्याय आर्यकपिञ्जलस्तिष्ठति । तत्करोत्वग्र्याचार्यकम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy