________________
Shri Mahavir Jain Aradhana Kendra
१०६
काव्यमाला |
विदूषकः - एस सज्ज । भो वअस्स, उत्तरीए गण्ठि दाइस्सं । दाव हत्थेण हत्थं गेल कप्पूरमञ्जरीए ।
राजा - ( करमादाय 1 )
जे कण्ट
राज्ञी - ( सचमत्कारम् ) कुदो कप्पूरमञ्जरी ।
भैरवानन्दः - (तं तस्या भावमुपलभ्य विदूषकं प्रति ।) तुमं सुट्टुतरं भुल्लोसि । जदो कप्पूरमञ्जरीए घणसारमञ्जरीति णामन्तरं जाणासि ।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिउसमुद्धफलाण सन्ति जे के अईकुसुमगब्भदलावलीसु ।
फंसेण णूणमिह मज्झ सरीर अस्स
ते सुन्दरीअ बहला पुलअङ्कुराओ || २० ||
विदूषकः - भो वअस्स, भामरीओ दिज्जदु । हुअवहे लाजञ्जलीओ खिवीअदु |
राशी
कुतः कर्पूरमञ्जरी ।
विदूषकः
एष सज्जोऽस्मि । भो वयस्य, उत्तरीये ग्रन्थि दास्यामि । तावद्धस्तेन हस्तं गृहाण कर्पूरमञ्जर्याः ।
राजा
भैरवानन्दः -
त्वं सुष्ठुतरं भ्रान्तोऽसि । यतः कर्पूरमञ्जर्या घनसारमञ्जरीति नामान्तरं
जानासि ।
ये कण्ठकास्त्र समुग्धफलानां सन्ति ये केतकीकुसुमगर्भदलावलीषु ।
स्पर्शेन नूनमिह मम शरीरस्य
विदूषकःभो वयस्य,
ते सुन्दर्या बहलाः पुलकाङ्कुराः ।
भ्रामर्यो दीयन्ताम् । हुतवहे लाजाञ्जलयः क्षिप्यन्ताम् ।
For Private and Personal Use Only