SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०६ काव्यमाला | विदूषकः - एस सज्ज । भो वअस्स, उत्तरीए गण्ठि दाइस्सं । दाव हत्थेण हत्थं गेल कप्पूरमञ्जरीए । राजा - ( करमादाय 1 ) जे कण्ट राज्ञी - ( सचमत्कारम् ) कुदो कप्पूरमञ्जरी । भैरवानन्दः - (तं तस्या भावमुपलभ्य विदूषकं प्रति ।) तुमं सुट्टुतरं भुल्लोसि । जदो कप्पूरमञ्जरीए घणसारमञ्जरीति णामन्तरं जाणासि । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिउसमुद्धफलाण सन्ति जे के अईकुसुमगब्भदलावलीसु । फंसेण णूणमिह मज्झ सरीर अस्स ते सुन्दरीअ बहला पुलअङ्कुराओ || २० || विदूषकः - भो वअस्स, भामरीओ दिज्जदु । हुअवहे लाजञ्जलीओ खिवीअदु | राशी कुतः कर्पूरमञ्जरी । विदूषकः एष सज्जोऽस्मि । भो वयस्य, उत्तरीये ग्रन्थि दास्यामि । तावद्धस्तेन हस्तं गृहाण कर्पूरमञ्जर्याः । राजा भैरवानन्दः - त्वं सुष्ठुतरं भ्रान्तोऽसि । यतः कर्पूरमञ्जर्या घनसारमञ्जरीति नामान्तरं जानासि । ये कण्ठकास्त्र समुग्धफलानां सन्ति ये केतकीकुसुमगर्भदलावलीषु । स्पर्शेन नूनमिह मम शरीरस्य विदूषकःभो वयस्य, ते सुन्दर्या बहलाः पुलकाङ्कुराः । भ्रामर्यो दीयन्ताम् । हुतवहे लाजाञ्जलयः क्षिप्यन्ताम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy