SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ जवनिकान्तरम्] . कर्पूरमञ्जरी । १०७ (राजा श्रमणं नाटयति । नायिका धूमैन व्यावृतमुखी तिष्ठति । राजा परिणयति । __ राज्ञी सपरिवारा निष्क्रान्ता ।) भैरवानन्दः-विवाहे दक्खिणा दिजदु आचारिअस्स । राजा-दिज्जदु । वअस्स, गामस ते दिणं । विदूषकः-सोत्थि होदु । (इति नृत्यति ।) भैरवानन्दः-महाराअ, किं ते पुणो वि पिअं कुणोमि । राजा-जोईसर, किमवरं पिअं वदि । जदो। कुन्तलेसरसुआकरफंसप्फारसौक्खसिढिलीकिदसगो। पालएमि वसुहातलरजं चक्कवद्विपअवीरमाणिजं ॥ भैरवानन्दःविवाहे दक्षिणा दीयत आचार्यस्य । राजादीयते । वयस्य, ग्रामशतं ते दत्तम् । विदूषकःस्वस्ति भवतु । भैरवानन्दःमहाराज, किं ते पुनरपि प्रियं करोमि । राजायोगीश्वर, किमपरं प्रियं वर्तते । यतः कुन्तलेश्वरसुताकरस्पर्शस्फारसौख्यशिथिलीकृतस्वर्गः । पालयामि वसुधातलराज्यं चक्रवर्तिपदवीरमणीयम् ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy