SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । कलहंसधवलितासु क्रीडाकुरङ्गकिशोरककवलितदूर्वाङ्कुरासु वनदेवताकरकलितबलिकुसुमकोरकितशशिकान्तमणिवेदिकासु कवेरजातटवनवीथिकासु कदाप्यदृष्टपूर्वतया निसर्गरमणीयतया च तस्य देशस्य चित्रीकृतहृदयस्तत्र तत्र संचरन्कंचन चञ्चलापुञ्जमिव जलदावतीर्ण पञ्चबाणकलितमिव काञ्चनलतालीलावनं कृतभूतलावतारमिव तारकानिकुरम्बं तरुणीकदम्बमालोकयम् । किं ब्रूथः–'ततस्ततः' इति । वदनपरिमलाशावल्गदिन्दिन्दिराली वलयशिखिशिखण्डच्छन्नशालिन्यधोधः । युतिजनकदम्बे मञ्जरी तत्र दृष्टा नवकिसलयलेखामण्डले मञ्जरीव ॥ २०९ ॥ तया च। कालिन्दीपुलिनेषु मे विहरतश्चेतोदुकले चिरं चित्रं गोपवधूमयं विरचितं चेतोभुवा यत्पुरा । तन्वङ्गचा मम दृक्पथेन रभसादन्तः प्रविश्य क्षणा । त्तत्सर्व निजकान्तिकुङ्कुमरसैः कोपादिव क्षालितम् ॥२१०॥ मयरक, किं ब्रवीपि-'अपि नाम तादृशी रूपसंपत्तिः' इति । कलहंसक, किं ब्रवीपि-'कथमन्यथा हृदयमवगाहतां वयस्यस्य' इति । अथ किम् । अमृतमयपयोधिमब्जयोनौ हरिणकिशोरदृशो मुखापदेशात् । कलयति गलितो य एकविन्दर्जगति बभूव स एव नूनमिन्दुः ॥२११॥ अपि च । कुन्ताः कुटिलढगन्ता दन्ता नवकुन्दकुसुमसामन्ताः । (निःश्वस्य ।) चिन्ता मम तु दुरन्ता तथापि संग्रहेण कथयामि । वान्ता तडिदेव वारिदात्कान्ता ॥ २१२ ॥ १. 'जालान्यधोधः' ख. २. 'कुन्द' क-गुस्तके नास्ति. ३. 'संक्षेपेण' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy