________________
Shri Mahavir Jain Aradhana Kendra
किंच |
६२
काव्यमाला |
किं बूथ : - ' ततस्ततः' इति । ततश्च तासु यथाभिलषितं तत्र तत्र लताकुञ्जेषु कुसुमावचयं कुर्वतीषु स्वयमेकैव सा मञ्जरी मदनमदकुञ्जरीव तत इतश्चरन्ती क्वचन माकन्दलतामन्दिरद्वारवेदिकामधिरुह्य वसति मयि किंचिदिव विवर्तितवदना मदनावेशतरङ्गितान्यपाङ्गानि व्यापारयति स्म । तथाहि ।
www.kobatirth.org
किंच |
Acharya Shri Kailassagarsuri Gyanmandir
किं बहुना ।
स्वच्छन्द मेत्य मयि न प्रसृतानि कामं स्वावास एव निभृतं न पुनः स्थितानि । लक्ष्यान्तरेऽपि च न लब्धपदानि तस्याः पारिष्ठवानि पाथ केवलमीक्षितानि ॥ २१३ ॥
अन्यासु तासु कुसुमान्युपचिन्वतीषु कुञ्जेषु मञ्जु मदकुञ्जरगामिनीषु । सामञ्जरी तु मम सामिविलोकितेन चेतोमयं जलजमाहरदेकमेव ॥ २९४ ॥
पादाभ्यामुपरुद्धमूरुयुगलीयन्त्रेण निप्पीडितं मध्येनानृतमूर्तिना मृगदृशो नाभौ बलान्मज्जितम् । व्याकृष्य त्रिवलीषु रोमलतथा वक्षोजशैलाग्रयोः
क्षिप्तं वीक्षितसायकैर्मम मनो विद्धं च बद्धं कचैः ॥ २१५ ॥
आयातं कचभारबन्धनगृहादास्यामृताम्भोनिधौ
स्नातं दन्तपटीपटीपरिहितं नेत्रोत्पलालंकृतम् । चेतो मे विनिवेश्य चित्तजनुषा वक्षोजसिंहासने
साम्राज्ये पुनरभ्यपेचि सुदृशः स्मेरापदेशामृतैः ॥ २१६ ॥
१. 'आनतमूर्तिना' खु. २. 'कोमलतया' ख. ३. 'अस्या मुखाम्भो' क.
For Private and Personal Use Only