SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ जवनिकान्तरम् ] कर्पूरमञ्जरी । १०३ राज्ञी -- (स्वगतम् । ) ता पुणो तहिं गमिस्सं । ( प्रविश्य पार्श्वतोऽवलोक्य 8 च) हला सहीओ, विवाहोवकरणाइं लहु गेहि आअच्छध । ( इति परिक्रामति ।) Acharya Shri Kailassagarsuri Gyanmandir (प्रविश्य कर्पूरमञ्जरी तथैवास्ते ।) राज्ञी - (पुरोऽवलोक्य 1) इअं कप्पूरमञ्जरी । भैरवानन्दः—वच्छे विब्भमलेहे, आणीदाई विवाहोवअरणाई । देवी — आणीदाई । किं उण घणसारमञ्जरीसमुचिदाई आहरणाई विमुमरिदाई । ता पुणो गमिस्सं । भैरवानन्दः --- एवं करीअदु । ( देवी नाटितकेन निष्क्रामति ।) भैरवानन्दः - पुत्ति कप्पूरमञ्जरि, तह जेब्ब करीअदु । ( कर्पूरमञ्जरी निष्क्रान्ता ।) राशी इयं कर्पूरमञ्जरी । भैरवानन्दः राशी तत्पुनस्तत्र गमिष्यामि । हला सख्यः, विवाहोपकरणानि गच्छत । वत्से विभ्रमलेखे, आनीतानि विवाहोपकरणानि । देवी पुत्रि कर्पूरमअरि, तथैव क्रियताम् । १५ आनीतानि । किं पुनर्धनसारमञ्जरी समुचितान्याभरणानि विस्मृतानि । तत्पुनर्गमिष्यामि । भैरवानन्दःएवं क्रियताम् । भैरवानन्दः लघु गृहीत्वा - For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy