SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ काव्यमाला। इदं विण्णवीअदि, णिअभवणे कदुअ विवाहसामग्गि आअदमि । तदो तं गेह्निअ आगमिस्सं । भैरवानन्दः-वच्छे, एवं करीअदु । ___ (राज्ञी व्यावृत्य परिक्रामति ।) भैरवानन्दः--(विहस्य । स्वगतम् ।) इअं कप्पूरमञ्जरीठाणं अण्णेसिद् गदा । (प्रकाशम् ।) पुत्ति कप्पूरमञ्जरि, सुरङ्गादुआरेण जेव्व तुरितपदं गदुअ सहाणे चिट । देवीआगमणे पुणो आगन्तव्वं । (कर्पूरमञ्जरी तथा करोति ।) देवी-एदं रक्खागेहम् । (प्रविश्यावलोक्य च ।) अए, इअं कप्पूरमञ्जरी । सा का वि सरिच्छा मए दिहा। वच्छे कप्पूरमञ्जरि, कीरिसं दे सरीरं । (आकाशे ।) किं भणसि मह सरीरे वेअणा। राज्ञी इयं भगवती चामुण्डा । अये, इयं कर्पूरमञ्जरी । तत्किमिदम् । इदं विज्ञाप्यते, निजभवने कृत्वा विवाहसामग्रीमागतास्मि । ततस्तां गृहीत्वागमिष्यामि । भैरवानन्दःवत्से, एवं क्रियताम् । भैरवानन्दः इयं कर्पूरमञ्जरीस्थानमन्वेष्टुं गता । पुत्रि कर्पूरमञ्जरि, सुरङ्गाद्वारेणैव त्वरितपदं गत्वा स्वस्थाने तिष्ठ । देव्यागमने पुनरागन्तव्यम् । देवी___ इदं रक्षागृहम् । अये, इयं कर्पूरमञ्जरी । सा कापि सदृशा मया दृष्टा । वत्से कर्पूरमञ्जरि, कीदृशं ते शरीरम् । आकाश इति । 'किं ब्रवीध्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमपि चेत्तत्स्यादाकाशभाषितम् ॥' इति भरतः । किं भणसि मम शरीरे वेदना । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy