SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ जर्वनिकान्तरम् ] कर्पूरमञ्जरी । (ततः प्रविशति भैरवानन्द : 1) भैरवानन्दः - इअं सा वडतरुमूले णिब्भिण्णस्स सुरङ्गादुआरस्स पिहाणं चामुण्डा । (हस्तेन प्रणम्य पठति । ) Acharya Shri Kailassagarsuri Gyanmandir कप्पन्तकेलिभवणे कालस्स पुराणरुहिरसुरम् । जअदि पिअन्ती चण्डी पम्मेटिकवालचसएण ॥ १८ ॥ (प्रविश्योपविश्य । ) अज्जवि ण णिग्गच्छदि सुरङ्गादुआरेण कप्पूरमञ्जरी । (ततः प्रविशति सुरङ्गोद्घाटितकेन कर्पूरमञ्जरी ।) कर्पूरमञ्जरी - भअवं, पणमिज्जसि । भैरवानन्दः --- उइदं वरं लहेसु । इह ज्जेव्व उवविससु । (कर्पूरमञ्जरी तथा करोति 1 ) भैरवानन्दः - (स्वगतम् ।) अज्ज वि ण आअच्छदि देवी । ( प्रविश्य 1 ) राज्ञी - (परिक्रम्यावलोक्य च ) इअं भअवदी चामुण्डा । (प्रणम्याव - लोक्य च ।) अए, इअं कप्पूरमञ्जरी । ता किं णेदं । (भैरवानन्दं प्रति ।) अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी । कर्पूरमञ्जरी - भगवन्, प्रणम्यसे | भैरवानन्दः १०१. विदूषकः एवमेतत् । न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तलीं प्रस्वेदयति । न खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति । भैरवानन्दः इयं सा वटतरुमूले निर्भिन्नस्य सुरङ्गाद्वारस्य पिधानं चामुण्डा । कल्पान्तकेलिभवने कालस्य पुराणरुधिरसुराम् । जयति पिबन्ती चण्डी परमेष्ठिकपालचषकेण ॥ उचितं वरं लभस्व । इहैवोपविश । भैरवानन्दः - अद्यापि नागच्छति देवी । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy