________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ जर्वनिकान्तरम् ]
कर्पूरमञ्जरी ।
(ततः प्रविशति भैरवानन्द : 1) भैरवानन्दः - इअं सा वडतरुमूले णिब्भिण्णस्स सुरङ्गादुआरस्स पिहाणं चामुण्डा । (हस्तेन प्रणम्य पठति । )
Acharya Shri Kailassagarsuri Gyanmandir
कप्पन्तकेलिभवणे कालस्स पुराणरुहिरसुरम् ।
जअदि पिअन्ती चण्डी पम्मेटिकवालचसएण ॥ १८ ॥ (प्रविश्योपविश्य । ) अज्जवि ण णिग्गच्छदि सुरङ्गादुआरेण कप्पूरमञ्जरी । (ततः प्रविशति सुरङ्गोद्घाटितकेन कर्पूरमञ्जरी ।)
कर्पूरमञ्जरी - भअवं, पणमिज्जसि ।
भैरवानन्दः --- उइदं वरं लहेसु । इह ज्जेव्व उवविससु ।
(कर्पूरमञ्जरी तथा करोति 1 )
भैरवानन्दः - (स्वगतम् ।) अज्ज वि ण आअच्छदि देवी । ( प्रविश्य 1 )
राज्ञी - (परिक्रम्यावलोक्य च ) इअं भअवदी चामुण्डा । (प्रणम्याव - लोक्य च ।) अए, इअं कप्पूरमञ्जरी । ता किं णेदं । (भैरवानन्दं प्रति ।)
अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी ।
कर्पूरमञ्जरी - भगवन्, प्रणम्यसे |
भैरवानन्दः
१०१.
विदूषकः
एवमेतत् । न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तलीं प्रस्वेदयति । न खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति । भैरवानन्दः
इयं सा वटतरुमूले निर्भिन्नस्य सुरङ्गाद्वारस्य पिधानं चामुण्डा । कल्पान्तकेलिभवने कालस्य पुराणरुधिरसुराम् ।
जयति पिबन्ती चण्डी परमेष्ठिकपालचषकेण ॥
उचितं वरं लभस्व । इहैवोपविश । भैरवानन्दः -
अद्यापि नागच्छति देवी ।
For Private and Personal Use Only