________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
क्खिणा दिण्णा भोदि । भट्टा वि चक्कवट्टी किदो भोदि । तदो देवीए विहसिअ भणिअं जं आदिसदि भअवं । अहं च विण्णविदुं पसिदा गुरुस्स गुरुदक्षिणाणिमित्तम् ।।
विदूषकः-(विहस्य ।) एवं तं संविधाणअं सीसे सप्पो देसन्तरे वेजो। इह अज विवाहो लाटदेसे घणसारमञ्जरी ।
राजा-किं ते भैरवाणन्दस्स पहाओ ण पञ्चक्खो । (तां प्रति ।) कहिं संपदं भैरवाणन्दो।
सारङ्गिका-देवीकारिदपमदुजाणस्स मज्झहिदबडतरुमूले चामुण्डाअदणे भैरवाणन्दो देवी अ आगमिस्सदि । ता अज दक्खिणाविहिदो कोहलपरो विवाहो । ता इह जेव्व देवेण ठादव्वं । (इति परिक्रम्य निष्क्रान्ता ।)
राजा-वअस्स, सव्वं एदं भैरवाणन्दस्स विजम्भिदं त्ति तक्केमि । विदूषकः-एव्वं णेदं । ण हु मअलञ्छणमन्तरेण अण्णो मिअ. कमणिपुत्तलिअं पस्सवएदि । ण हु सरअसमीरमन्तरेण सेहालिआकुसुमुक्करं विकासेदि । भर्तापि चक्रवर्ती कृतो भवति । ततो देव्या विहस्य भणितं यदादिशति भगवान् । अहं च विज्ञापयितुं प्रेषिता गुरोर्गुरुदक्षिणानिमित्तम् । विदूषकः
एतत्तत्संविधानकं शीर्षे सर्पो देशान्तरे वैद्यः । इहाद्य विवाहो लाटदेशे घनसारमञ्जरी ।
राजाकिं ते भैरवानन्दस्य प्रभावो न प्रत्यक्षः । कुत्र सांप्रतं भैरवानन्दः । सारङ्गिका
देवीकारितप्रमदोद्यानस्य मध्यस्थितवटतरुमूले चामुण्डायतने भैरवानन्दो देवी चागमिष्यति । तदद्य दक्षिणाविहितः कौतूहलपरो विवाहः । तदिहैव देवेन स्थातव्यम् ।
राजावयस्य, सर्वमेतभैरवानन्दस्य विजृम्भितमिति तर्कयामि ।
For Private and Personal Use Only