SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * ४ जवनिकान्तरम्] कर्पूरमञ्जरी। ण्णवेमि । (उपमृत्य ।) जअदु जअदु देवो । देवी एवं विण्णवेदि जधा सं. झासमए जूअं मए परिणेदव्वा । विदूषकः-भो, किं एवं अकालकोहण्डपडणम् । राजा-सारङ्गिए, सव्वं वित्थरेण कधेहि । सारङ्गिका-एवं विण्णवीअदि, अणन्तरातिक्कन्तचउद्दसीदिअहे देवीए पोम्मराअमणिमई गोरी कदुअ भैरवाणन्देण पडिहाविदा । सअं अ दिक्खा गहिदा । तदो ताए विण्णत्तो जोगीसरो गुरुदक्षिणाणिमित्तं । भणिदं च तेण जइ अवस्सं गुरुदक्खिणा दादळवा ता एसा दीअदु महाराअस्स । तदो देवीए विण्णत्तं जं आदिसदि भअवं । पुणो वि उल्लविदं तेण । अत्थि एत्थ लाटदेसे चण्डसेणो णाम राजा। तस्स दुहिदा घणसारमञ्जरी णाम । सा देवण्णेहिं आदिहा एसा चक्कवहिघरिणी भविस्सदि त्ति । तदो महाराअस्स परिणेदव्वा । तेण गुरुद सारङ्गिकाएष महाराजः पुनर्मरकतपुञ्जमेव गतः । कदलीगृहं चानुप्रविष्टः । तदग्रतो गत्वा देवीविज्ञापितं विज्ञापयामि । जयतु जयतु देवः । देवीदं विज्ञापयति यथा संध्यासमये यूयं मया परिणेतव्याः । विदूषकःभोः, किमेतदकालकूष्माण्डपतनम् । राजासारङ्गिके, सर्व विस्तरेण कथय । सारङ्गिका एवं विज्ञाप्यते, अनन्तरातिक्रान्तचतुर्दशीदिवसे देव्या पद्मरागमणिमयी गौरी कृत्वा भैरवानन्देन प्रतिष्ठापिता । स्वयं च दीक्षा गृहीता । ततस्तया विज्ञप्तो योगीश्वरो गुरुदक्षिणानिमित्तम् । भणितं च तेन यद्यवश्यं गुरुदक्षिणा दातव्या तदेषा दीयतां महाराजस्य । ततो देव्या विज्ञप्तं यदादिशति भगवान् । पुनरप्युल्लुपितं तेन । अस्त्यत्र लाटदेशे चण्डसेनो नाम राजा । तस्य दुहिता घनसारमञ्जरी नाम । सा दैवज्ञैरादिष्टा एषा चक्रवर्तिगृहिणी भविष्यतीति । ततो महाराजस्य परिणेतव्या। तेन गुरुदक्षिणा दत्ता भवति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy