SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मोत्तूण अण्णा मणिवारआई जन्तहिं धारासलिलं खिवन्ति । पडन्ति ताआ अ पिआणमङ्गे मणोहुओ वारुणबाणकप्पा ॥ १२ ॥ इमा मसीकज्जलकालकाआ तिक्कण्डचावा अ विलासिणीओ। . पुलिन्दरूवेण जणस्स हासं समोरपिच्छाहरणा कुणन्ति ॥ १३ ॥ हत्थे महामंसबलीधराओ हुंकारफेक्काररवा रउद्दा । णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणअं कुणन्ति ॥ १४ ॥ कावि वादिदकरालहुडुक्का रम्ममद्दलरएण मिअच्छी । भूलदाहिं पडिवाडिचलाहिं चेदिकम्मकरणम्मि पअट्टा ॥ १५ ॥ किङ्किणीकदरणज्झणसद्दा कण्ठगीदलअजन्तिदताला । जोगिणीवलअणचणकेलिं तालणेउररअं विरअन्ति ॥ १६ ॥ कोउहल्लवसचञ्चलवेसा वेणुवादणपरा अवराओ। कालवेसवसहासिदलोआ ओसरन्ति पणमन्ति हसन्ति ॥ १७ ॥ (प्रविश्य ।) सारङ्गिका-(पुरोऽवलोक्य ।) एसो महाराओ पुणो मरगअपुझं जेव्व गदो । कदलीघरं अ अणुप्पइटो । ता अग्गदो गदुअ देवीविण्णविरं वि मुक्त्वा अन्या मणिवारणानि यन्त्रैर्धारासलिलं क्षिपन्ति । पतन्ति ताश्च प्रियाणामङ्गे मनोभुवो वारुणबाणकल्पाः ।। इमा मषीकजलश्यामकायास्त्रिकाण्डचापाश्च विलासिन्यः । पुलिन्दरूपेण जनस्य हासं समयूरपिच्छाभरणाः कुर्वन्ति ।। हस्ते महामांसबलिधारिण्यो हुंकारफेत्काररवा रौद्राः । निशाचरीणां प्रतिशीर्षकैरन्याः श्मशानाभिनयं कुर्वन्ति । कापि वादितकरालहुडुक्का रम्यमर्दलरवेण मृगाक्षी । भ्रूलताभ्यां परिपाटीचलाभ्यां चेटीकर्मकरणे प्रवृत्ता ॥ किङ्किणीकृतरणज्झणशब्दाः कण्ठगीतलययन्त्रिततालाः । योगिनीवलयनर्तनकेलिं तालनपुरवं विरचयन्ति । कौतूहलवशचञ्चलवेषा वेणुवादनपरा अपराः । कालवेषवशहासितलोका अपसरन्ति प्रणमन्ति हसन्ति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy