________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ जवनिकान्तरम्] कर्पूरमअरी।
(ततः प्रविशति सारङ्गिका ।) सारङ्गिका-जअदु जअदु भट्टा। देव, देवी विण्णवेदि-अज चतुत्यदिअहे भविअवडसाइत्तीमहूसवोवअरणाई केलिविमाणप्पसादमारुहिअ पेक्खिदव्वाई त्ति । राजा-जं देवी आणवेदि । (चेटी निष्क्रान्ता । उभौ प्रासादाधिरोहणं नाटयतः ।)
(ततः प्रविशति चर्चरी ।) विदूषकःमोत्ताहलिल्लाहरणुच्चआओ लासावसाणे चलिअंसुआओ। सिञ्चन्ति अण्णोण्णमिमीअ पेक्ख जन्ताजलेहिं मणिभाजनेहिं ॥९॥ इदो अ। परिब्भमन्तीअ विचित्तबन्धं इमाइ दोसोलह णचणीओ। खेलन्ति तालाणुगदप्पदाओ तुहङ्गणे दीसइ दण्डरासो ॥ १० ॥ समांससीसा समबाहुहत्था रेहाविसुद्धा अपरा अ देन्ति । पन्तीहिं दोहिं लअतालबन्धं परप्परं साहिमुहा हुवन्ति ॥ ११ ॥ सारङ्गिका
जयतु जयतु भर्ता । देव, देवी विज्ञापयति-अद्य चतुर्थदिवसे भाविवटसावित्रीमहोत्सवोपकरणानि केलिविमानप्रासादमारुह्य प्रेक्षितव्यानीति ।
राजायद्देव्याज्ञापयति । विदूषकः
मुक्ताफलाभरणोच्चया लास्यावसाने चलितांशुकाः । सिञ्चन्त्यन्योन्यमिमाः पश्य यन्त्रजलैर्मणिभाजनैः ।। लास्यावसाने इमा अन्योन्यं सिञ्चन्तीति संवन्धः । इतश्च ।
परिभ्रमन्त्यो विचित्रबन्धं इमा द्विषोडश नर्तक्यः । खेलन्ति तालानुगतपदास्तवाङ्गणे दृश्यते दण्डरासः ॥ समांसशीर्षाः समबाहुहस्ता रेखाविशुद्धा अपराश्च ददति । पतिभ्यां द्वाभ्यां लयतालबन्धं परस्परं साभिमुखा भवन्ति ।
For Private and Personal Use Only