SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ जवनिकान्तरम्] कर्पूरमअरी। (ततः प्रविशति सारङ्गिका ।) सारङ्गिका-जअदु जअदु भट्टा। देव, देवी विण्णवेदि-अज चतुत्यदिअहे भविअवडसाइत्तीमहूसवोवअरणाई केलिविमाणप्पसादमारुहिअ पेक्खिदव्वाई त्ति । राजा-जं देवी आणवेदि । (चेटी निष्क्रान्ता । उभौ प्रासादाधिरोहणं नाटयतः ।) (ततः प्रविशति चर्चरी ।) विदूषकःमोत्ताहलिल्लाहरणुच्चआओ लासावसाणे चलिअंसुआओ। सिञ्चन्ति अण्णोण्णमिमीअ पेक्ख जन्ताजलेहिं मणिभाजनेहिं ॥९॥ इदो अ। परिब्भमन्तीअ विचित्तबन्धं इमाइ दोसोलह णचणीओ। खेलन्ति तालाणुगदप्पदाओ तुहङ्गणे दीसइ दण्डरासो ॥ १० ॥ समांससीसा समबाहुहत्था रेहाविसुद्धा अपरा अ देन्ति । पन्तीहिं दोहिं लअतालबन्धं परप्परं साहिमुहा हुवन्ति ॥ ११ ॥ सारङ्गिका जयतु जयतु भर्ता । देव, देवी विज्ञापयति-अद्य चतुर्थदिवसे भाविवटसावित्रीमहोत्सवोपकरणानि केलिविमानप्रासादमारुह्य प्रेक्षितव्यानीति । राजायद्देव्याज्ञापयति । विदूषकः मुक्ताफलाभरणोच्चया लास्यावसाने चलितांशुकाः । सिञ्चन्त्यन्योन्यमिमाः पश्य यन्त्रजलैर्मणिभाजनैः ।। लास्यावसाने इमा अन्योन्यं सिञ्चन्तीति संवन्धः । इतश्च । परिभ्रमन्त्यो विचित्रबन्धं इमा द्विषोडश नर्तक्यः । खेलन्ति तालानुगतपदास्तवाङ्गणे दृश्यते दण्डरासः ॥ समांसशीर्षाः समबाहुहस्ता रेखाविशुद्धा अपराश्च ददति । पतिभ्यां द्वाभ्यां लयतालबन्धं परस्परं साभिमुखा भवन्ति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy