SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। कुन्दमाला चन्दणमाला कुवलअमाला कञ्चणमाला बउलमाला मङ्गलमाला माणिक्कमाले ति सत्त मालेत्तिणामधेआओ णवणिसिदकुन्तहत्थपाइक्कसहस्सेण समं तम्बूलकरङ्कवाहिणीओ पच्छिमाए दिसाए णिवेसिदाओ। अणङ्गकेली पुक्करकेली कंदप्पकली सुन्दरकेली कन्दोडकेलीति पञ्च केलीत्तिणामधेआओ मज्जणकारिणीओ फल अखग्गकम्पविदुरिल्लेण पाइक्कसहस्सेण समं उत्तरदिसाए आणत्ताओ । ताणं वि उण उवरि मदिरावदी केलिवदी कल्लोलवदी तरङ्गवदी अणङ्गवदीत्ति पञ्च वदीत्तिणामधआओ परिचारिआकुमारीओ कणअचित्तदण्डहत्थाओ मुहासिअपाढिआओ बन्दीणामधेआओ सेणाए अद्धक्खीकदाओत्ति । राजा--अहो देवीए सामग्गी अन्तेउरोचिदा। विदूषकः-भो वअस्स, एसा देवीए सारङ्गिआणाम सही किं पि णिवेदिदं पेसिदा । कुन्दमाला चन्दनमाला कुवलयमाला काञ्चनमाला बकुलमाला मङ्गल. माला माणिक्यमालेति सप्त मालेतिनामधेया नवनिशितकुन्तहस्तपदातिसहस्रेण समं ताम्बूलकरङ्कवाहिन्यः पश्चिमदिशि निवेशिताः । ___ अनङ्गकेलिः पुष्करकेलिः कंदर्पकेलिः सुन्दरकेलिः उत्पलकेलिरिति पञ्च केलीतिनामधेया मज्जनकारिण्यः फलकखड्गकम्पभीषणेन पदातिसहस्रेण सममुत्तरदिश्याज्ञप्ताः । तासामपि पुनरुपरि मदिरावती केलिवती कल्लोलवती तरङ्गवती अनङ्गवतीति पञ्च वतीतिनामधेयाः परिचारिकाकुमार्यः कनकचित्रदण्डहस्ताः सुभाषितपाठिका बन्दीनामधेयाः सेनाया अध्यक्षीकृता इति । राजाअहो देव्याः सामग्र्यन्तःपुरोचिताः । विदूषकःभो वयस्य, एषा देव्या सारङ्गिकानाम सखी किमपि निवेदितुं प्रेषिता । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy