SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। (नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।) राजा-किं उण एस कोलाहलो । कर्परमारी-(ससाध्वसम् ।) पिअसहि, एदमवगमिअ आअच्छ । (कुरङ्गिका निष्क्रम्य प्रविशति ।) विदूषकः-देवीए पिअवअस्सस्स वञ्चणा किदेत्ति तक्केमि । कुरङ्गिका-पिअसहि, भट्टारअस्स वञ्चणं कदुअ तुए सह संगमं जाणिअ आअच्छदि देवी । तेण कुजवामणकिरातवरिसवरसोविदल्डाणं एस हलहल्लो। कर्पूरमञ्जरी-(सभयम् ।) ता मं पेसदु महाराओ जेणाहमिमिणा सुरङ्गामुहेण जेव्व पविसिअ रक्खाघरअं गच्छेमि । जह देवी महाराएण सह संगम ण जाणादि । . (इति निष्कान्ताः सर्वे ।) इति तृतीयं जवनिकान्तरम् । राजाकिं पुनरेष कोलाहलः। कर्पूरमञ्जरीप्रियसखि, एतदवगम्यागच्छ । एतत्कलकलविषयवस्तु। विदूषकःदेव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि । कुरङ्गिकाप्रियसखि, भट्टारकस्य वञ्चनां कृत्वा त्वया सह संगम ज्ञात्वागच्छति देवी। तेन कुब्जवामनकिरातवर्षवरसौविदल्लानामेष कोलाहलः । कर्पूरमञ्जरी तन्मां प्रेषयतु महाराजो येनाहमनेन सुरुङ्गामुखेनैव प्रविश्य रक्षागृहकं गच्छामि । यथा देवी महाराजेन सह संगमं न जानाति । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयश :प्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी प्रकाशे तृतीयं जवनिकान्तरं समाप्तम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy