________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।) राजा-किं उण एस कोलाहलो । कर्परमारी-(ससाध्वसम् ।) पिअसहि, एदमवगमिअ आअच्छ ।
(कुरङ्गिका निष्क्रम्य प्रविशति ।) विदूषकः-देवीए पिअवअस्सस्स वञ्चणा किदेत्ति तक्केमि ।
कुरङ्गिका-पिअसहि, भट्टारअस्स वञ्चणं कदुअ तुए सह संगमं जाणिअ आअच्छदि देवी । तेण कुजवामणकिरातवरिसवरसोविदल्डाणं एस हलहल्लो।
कर्पूरमञ्जरी-(सभयम् ।) ता मं पेसदु महाराओ जेणाहमिमिणा सुरङ्गामुहेण जेव्व पविसिअ रक्खाघरअं गच्छेमि । जह देवी महाराएण सह संगम ण जाणादि ।
. (इति निष्कान्ताः सर्वे ।)
इति तृतीयं जवनिकान्तरम् । राजाकिं पुनरेष कोलाहलः। कर्पूरमञ्जरीप्रियसखि, एतदवगम्यागच्छ । एतत्कलकलविषयवस्तु। विदूषकःदेव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि । कुरङ्गिकाप्रियसखि, भट्टारकस्य वञ्चनां कृत्वा त्वया सह संगम ज्ञात्वागच्छति देवी। तेन कुब्जवामनकिरातवर्षवरसौविदल्लानामेष कोलाहलः ।
कर्पूरमञ्जरी
तन्मां प्रेषयतु महाराजो येनाहमनेन सुरुङ्गामुखेनैव प्रविश्य रक्षागृहकं गच्छामि । यथा देवी महाराजेन सह संगमं न जानाति । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयश :प्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी
प्रकाशे तृतीयं जवनिकान्तरं समाप्तम् ।
For Private and Personal Use Only