SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४ जवनिकान्तरम् ] wxxx.com www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजा - अहो, सहिदव्वो । जदो । इह कुसुमसरेको अराणं इदमुभअं वि सुदुःसहं ति मण्णे । जरठरइकरालिदो अ कालो तह अ जणेण पिएण विप्पलम्भो || १ || विदूषकः -- एके दाव मम्मह वाहणिज्जा, अण्णे दाव सोसणिज्जा । अझारिसो उण जणो न कामस्स वाहणिजो ण तावस्स सोसणिज्जो । (नेपथ्ये ।) ता किं ण खु दे मूलुप्पाडिअचूडिआविअलं सीसं करिस्ते । राजा - (विहस्य ।) वअस्स, लीलावणसच्छन्दचारिणा के लिएण किं भणिदं । विदूषकः -- (सक्रोधम् ।) आ दासीए उत्त, सूलाअरणजोग्गोऽसि । - कर्पूरमञ्जरी । चतुर्थ जवनिकान्तरम् । (ततः प्रविशति राजा विदूषकश्च ।) गाढअरो गिह्मो, पवणो अ पअण्डो । ता कधं शु राजा अहो गाढतरो ग्रीष्मः, पवनश्च प्रचण्डः । तत्कथं नु सोढव्यः । यतः । इह कुसुमशरैकगोचराणामिदमुभयमापे सुदुःसहमिति मन्ये । जर रविकरालितश्च कालस्तथा च जनेन प्रियेण विप्रलम्भः ॥ --- ९१ विदूषकः एके तावन्मदनस्य बाधनीयाः, अन्ये तावच्छोषणीयाः । अस्मादृशः पुनर्जनो न कामस्य बाधनीयो न तापस्य शोषणीयः । नेपथ्ये तत्किं न खलु ते मूलोत्पाटितचूलिकाविकलं शीर्ष करिष्ये । राजा वयस्य, लीलावनस्वच्छन्दचारिणा केलिशुकेन किं भणितम् । विदूषकः - आः दास्याः पुत्र, शूलाकरणयोग्योऽसि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy