________________
Shri Mahavir Jain Aradhana Kendra
४ जवनिकान्तरम् ]
wxxx.com
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजा - अहो, सहिदव्वो । जदो ।
इह कुसुमसरेको अराणं इदमुभअं वि सुदुःसहं ति मण्णे । जरठरइकरालिदो अ कालो तह अ जणेण पिएण विप्पलम्भो || १ || विदूषकः -- एके दाव मम्मह वाहणिज्जा, अण्णे दाव सोसणिज्जा । अझारिसो उण जणो न कामस्स वाहणिजो ण तावस्स सोसणिज्जो । (नेपथ्ये ।) ता किं ण खु दे मूलुप्पाडिअचूडिआविअलं सीसं करिस्ते । राजा - (विहस्य ।) वअस्स, लीलावणसच्छन्दचारिणा के लिएण किं भणिदं ।
विदूषकः -- (सक्रोधम् ।) आ दासीए उत्त, सूलाअरणजोग्गोऽसि ।
-
कर्पूरमञ्जरी ।
चतुर्थ जवनिकान्तरम् ।
(ततः प्रविशति राजा विदूषकश्च ।) गाढअरो गिह्मो, पवणो अ पअण्डो । ता कधं शु
राजा
अहो गाढतरो ग्रीष्मः, पवनश्च प्रचण्डः । तत्कथं नु सोढव्यः । यतः । इह कुसुमशरैकगोचराणामिदमुभयमापे सुदुःसहमिति मन्ये ।
जर रविकरालितश्च कालस्तथा च जनेन प्रियेण विप्रलम्भः ॥
---
९१
विदूषकः
एके तावन्मदनस्य बाधनीयाः, अन्ये तावच्छोषणीयाः । अस्मादृशः पुनर्जनो न कामस्य बाधनीयो न तापस्य शोषणीयः ।
नेपथ्ये
तत्किं न खलु ते मूलोत्पाटितचूलिकाविकलं शीर्ष करिष्ये ।
राजा
वयस्य, लीलावनस्वच्छन्दचारिणा केलिशुकेन किं भणितम् । विदूषकः -
आः दास्याः पुत्र, शूलाकरणयोग्योऽसि ।
For Private and Personal Use Only