SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । (नेपथ्ये ।) सव्वं तुह्मारिसाहिन्तो संभाविजदि, जइ मे ण होन्ति पक्खावलीओ। राजा-(विलोक्य ।) कहं उडीणो जेव्व । (विदूषकं प्रति ।) णिसा तलिनवित्थरा तह दिणेसु वत्तणं ___ससी लहदि खण्डणं तह अ चण्डबिम्बो रई। णिदाहदिअसेसु विप्फुरदि जस्स एव्वं क्कमो ___कहं ण स विही तदो खुरसिहाइं खण्डिजदि ॥ २॥ किं च णिउणं सेवणिज्जो जइ सुहसंगमो भोदि । जदो । मज्झण्णे सिरिखण्डपङ्ककलणा आ संझमोल्लंमुअं लीलामजणमा पदोससमअं सारं सुरा सीअला । गिम्हे पच्छिमजामिणीणिहुवणं जं किं पि पञ्चेसुणो एदे पञ्च सिलीमुहा विजइणो सेसा सरा जज्जरा ॥ ३ ॥ नेपथ्येसर्व युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः । राजाकथमुड्डीन एव । निशास्तलिनविस्तरास्तथा दिनेषु वृद्धत्वं ___ शशी लभते खण्डनं तथा च चण्डबिम्बो रविः । निदाघदिवसेषु विस्फुरति यस्यैवं क्रमः कथं न स विधिस्ततः क्षुरशिखाभिः खण्ड्यते ॥ किं च निपुणं सेवनीयो यदि शुभसंगमो भवति । शुभः संगमो यस्य । तादृशत्वं च स्त्रीयुक्तपुमांसं प्रत्येवेति भावः । शुभ: संगमो यस्मिन्निति वा । यतः । मध्याह्ने श्रीखण्डपककलना आ संध्यमाद्रीशुकं लीलामजनमा प्रदोपसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy