________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
(नेपथ्ये ।) सव्वं तुह्मारिसाहिन्तो संभाविजदि, जइ मे ण होन्ति पक्खावलीओ। राजा-(विलोक्य ।) कहं उडीणो जेव्व । (विदूषकं प्रति ।)
णिसा तलिनवित्थरा तह दिणेसु वत्तणं ___ससी लहदि खण्डणं तह अ चण्डबिम्बो रई। णिदाहदिअसेसु विप्फुरदि जस्स एव्वं क्कमो
___कहं ण स विही तदो खुरसिहाइं खण्डिजदि ॥ २॥ किं च णिउणं सेवणिज्जो जइ सुहसंगमो भोदि । जदो ।
मज्झण्णे सिरिखण्डपङ्ककलणा आ संझमोल्लंमुअं
लीलामजणमा पदोससमअं सारं सुरा सीअला । गिम्हे पच्छिमजामिणीणिहुवणं जं किं पि पञ्चेसुणो
एदे पञ्च सिलीमुहा विजइणो सेसा सरा जज्जरा ॥ ३ ॥ नेपथ्येसर्व युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः । राजाकथमुड्डीन एव ।
निशास्तलिनविस्तरास्तथा दिनेषु वृद्धत्वं ___ शशी लभते खण्डनं तथा च चण्डबिम्बो रविः । निदाघदिवसेषु विस्फुरति यस्यैवं क्रमः
कथं न स विधिस्ततः क्षुरशिखाभिः खण्ड्यते ॥ किं च निपुणं सेवनीयो यदि शुभसंगमो भवति ।
शुभः संगमो यस्य । तादृशत्वं च स्त्रीयुक्तपुमांसं प्रत्येवेति भावः । शुभ: संगमो यस्मिन्निति वा । यतः ।
मध्याह्ने श्रीखण्डपककलना आ संध्यमाद्रीशुकं
लीलामजनमा प्रदोपसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो
रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥
For Private and Personal Use Only