SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ जवनिकान्तरम्] कर्पूरमञ्जरी । ९३ विदूषकः-मा एव्वं भण। पण्डुच्छविच्छरिदणाअलदादलाणं साहारतेल्लपरिपेसलपोफलाणं । क प्पूरपंसुपरिवासिदचन्दणाणं ___भदं णिदाहदिअसाण वअस्स भोदु ॥ ४ ॥ राजा-एदं पुण एत्थ रमणिजं । सपञ्चमतरङ्गिणो सवणसीअला वेणुणो . समं सिसिरवारिणा वअणसीअला वारुणी। सचन्दणघणत्थणी सअणसीअला कामिणी णिदाहदिअसोसहं सहअसीअलं कस्सवि ॥ ५ ॥ ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं शेषाः शरा जर्जरा इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा पञ्चैवेषवो मदनस्य तथापि कालभेदेनान्यानन्यानुपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तैवेति न कोऽपि दोषः । विदूषकःमा एवं भण । पाण्डुच्छविच्छुरितनागलतादलानां ___ सहकारतैलपरिपेशलपूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां भद्रं निदाघदिवसानां वयस्य भवतु ॥ पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एत एतादृशा अत एषां भद्रं भवत्वित्यर्थः । राजाइदं पुनरत्र रमणीयम् । सपञ्चमतरङ्गिणः श्रवणशीतला वेणवः समं शिशिरवारिणा वदनशीतला वारुणी । सचन्दनघनस्तनी शयनशीतला कामिनी निदाघदिवसौषधं सहनशीतलं कस्यापि ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy