________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ जवनिकान्तरम्] कर्पूरमञ्जरी ।
९३ विदूषकः-मा एव्वं भण।
पण्डुच्छविच्छरिदणाअलदादलाणं
साहारतेल्लपरिपेसलपोफलाणं । क प्पूरपंसुपरिवासिदचन्दणाणं
___भदं णिदाहदिअसाण वअस्स भोदु ॥ ४ ॥ राजा-एदं पुण एत्थ रमणिजं । सपञ्चमतरङ्गिणो सवणसीअला वेणुणो .
समं सिसिरवारिणा वअणसीअला वारुणी। सचन्दणघणत्थणी सअणसीअला कामिणी
णिदाहदिअसोसहं सहअसीअलं कस्सवि ॥ ५ ॥ ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं शेषाः शरा जर्जरा इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा पञ्चैवेषवो मदनस्य तथापि कालभेदेनान्यानन्यानुपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तैवेति न कोऽपि दोषः । विदूषकःमा एवं भण ।
पाण्डुच्छविच्छुरितनागलतादलानां ___ सहकारतैलपरिपेशलपूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां
भद्रं निदाघदिवसानां वयस्य भवतु ॥ पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एत एतादृशा अत एषां भद्रं भवत्वित्यर्थः ।
राजाइदं पुनरत्र रमणीयम् ।
सपञ्चमतरङ्गिणः श्रवणशीतला वेणवः
समं शिशिरवारिणा वदनशीतला वारुणी । सचन्दनघनस्तनी शयनशीतला कामिनी निदाघदिवसौषधं सहनशीतलं कस्यापि ॥
For Private and Personal Use Only