________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
काव्यमाला।
अवि अ।
लीलुत्तंसो सिरीसं सिहिणपरिसरे सिन्दुवाराण हारो ___ अङ्गे ओलं वरिल्लं रमणपणइणी मेहला उप्पलेहिं । दोसुं दोकन्दलीसुं णवबिसवलआ कामवेज्जो मणोजो
तावातङ्कक्खमाणं महुसमअगदे एस वेसोऽबलाणं ॥ ६ ॥ विदूषकः-अहं उण भणामि
मज्झण्णलह्रघणचन्दनपङ्किलाणं
साअं णिसेविदणिरन्तरमज्जणाणं । सामामु वीअणअवारिकणुक्खिदाणं
दासत्तणं कुणइ पञ्चसरोऽबलाणं ॥ ७ ॥ राजा--(स्मरणमभिनीय।)
पञ्चङ्गं णवरूअभङ्गिघडणा रम्मे जणे संगमो ___जाणं ताण खणं व्व झत्ति दिअहा वदन्ति दीहा अपि । कस्यापीत्यपिर्वार्थः । शीतलं यद्वस्तु तन्निदाघदिवसौषधम् । तापशमनायेति शेषः । कस्य वा न भवति । अपि तु सर्वस्यापि भवतीति काकुः । अपि च ।
लीलोत्तंसः शिरीषं स्तनपरिसरे सिन्दुवाराणां हारः
अङ्गे आर्द्र वस्त्रं रमणप्रणयिनी मेखलोत्पलैः । द्वयोर्दो:कन्दल्योर्नवबिसवलया कामवैद्यो मनोज्ञ
स्तापातङ्कक्षमाणां मधुसमये गते एष वेषोऽबलानाम् ।। तापसंबन्धिन्यातङ्के क्षमाः समर्थाः । तद्युक्ता इति यावत् । अबलानां कामिनी. नाम्, बलरहितानां च । विदूषकःअहं पुनर्भणामि
मध्याह्नश्लक्ष्णघनचन्दनपङ्किलानां
सायं निषेवितनिरन्तरमज्जनानाम् । श्यामासु व्यजनजवारिकणोक्षितानां
दासत्वं करोति पञ्चशरोऽबलानाम् ॥
For Private and Personal Use Only