SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ काव्यमाला। अवि अ। लीलुत्तंसो सिरीसं सिहिणपरिसरे सिन्दुवाराण हारो ___ अङ्गे ओलं वरिल्लं रमणपणइणी मेहला उप्पलेहिं । दोसुं दोकन्दलीसुं णवबिसवलआ कामवेज्जो मणोजो तावातङ्कक्खमाणं महुसमअगदे एस वेसोऽबलाणं ॥ ६ ॥ विदूषकः-अहं उण भणामि मज्झण्णलह्रघणचन्दनपङ्किलाणं साअं णिसेविदणिरन्तरमज्जणाणं । सामामु वीअणअवारिकणुक्खिदाणं दासत्तणं कुणइ पञ्चसरोऽबलाणं ॥ ७ ॥ राजा--(स्मरणमभिनीय।) पञ्चङ्गं णवरूअभङ्गिघडणा रम्मे जणे संगमो ___जाणं ताण खणं व्व झत्ति दिअहा वदन्ति दीहा अपि । कस्यापीत्यपिर्वार्थः । शीतलं यद्वस्तु तन्निदाघदिवसौषधम् । तापशमनायेति शेषः । कस्य वा न भवति । अपि तु सर्वस्यापि भवतीति काकुः । अपि च । लीलोत्तंसः शिरीषं स्तनपरिसरे सिन्दुवाराणां हारः अङ्गे आर्द्र वस्त्रं रमणप्रणयिनी मेखलोत्पलैः । द्वयोर्दो:कन्दल्योर्नवबिसवलया कामवैद्यो मनोज्ञ स्तापातङ्कक्षमाणां मधुसमये गते एष वेषोऽबलानाम् ।। तापसंबन्धिन्यातङ्के क्षमाः समर्थाः । तद्युक्ता इति यावत् । अबलानां कामिनी. नाम्, बलरहितानां च । विदूषकःअहं पुनर्भणामि मध्याह्नश्लक्ष्णघनचन्दनपङ्किलानां सायं निषेवितनिरन्तरमज्जनानाम् । श्यामासु व्यजनजवारिकणोक्षितानां दासत्वं करोति पञ्चशरोऽबलानाम् ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy