SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । किं च । संरक्ष्यते निजवशंवदसेवकेन ___ यः पाण्डुना विमतखण्डनपण्डितेन । सोऽयं प्रतापपरिदग्धपुरो विसर्प जेयः कथं कथय संप्रति राजयक्ष्मा ॥ २० ॥ कर्म-ततस्ततः । काल:--इति राज्ञो वचनमाकर्ण्य समञ्जसयुक्तिकं वचोऽब्रवीत् । राजन् , श्रृयताम् । वातादिजा यद्यपि सर्वरोगास्तथापि तानेव विनाशयन्ति । यथारणेवह्निरुदचिरुद्यन्दहत्ययत्नादरणिं तमेव ॥ २१ ॥ अपन्थानं त्विति न्यायादात्मद्रोहिषु तेप्वमी । आत्मजेष्वपि न स्नेहमातन्वन्त्यधुना प्रभो ॥ २२ ॥ अतस्तदधिष्ठितमपि पुरं स्वाधीनमेवेति निश्चिनु । किं च । स्वायत्ते नगरे तस्मिन्स्वामिपादप्रसादतः । जयश्रियं हस्तगतां जानातु भगवान्क्षणात् ॥ २३ ॥ कर्म-ततस्ततः । काल:-इत्थं मत्रिवरवचननिशमनेन किंचिदिव निर्वृतचेतसा राज्ञा मनिन् , 'इयतापि कालेन पुरस्य स्वायत्तत्वे किमनेन फलं पश्यसि' इति पृष्टो मन्त्री कथयामास पुरस्य दाढये योगस्य सिद्धिः सर्वार्थसाधिनी । अखण्डानन्दसिद्धिश्च फलं तेनैव जायते ॥ २४ ॥ कर्म-ततस्ततः । काल:-इत्याकर्ण्य क्षुद्राभिमानेन न भवतीष्टसिद्धिः। प्रत्युत हानिरेव फलम् । अतः स्वयमेव त्यक्तेष्वेतेषु सिद्धैवात्मनो दृढयोगसिद्धिरखण्डानन्दता च । कुत एतावान्यत्न इति वदति राजनि पुनरपीत्थं समाहितवान्मन्त्री For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy