________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
कर्णसुन्दरी।
गुर्वी धुरं दुरभियोगनिधिर्मनोभू
रारूढवानविषये मनसोऽनुबन्धः । बन्धुर्न कश्चिदपि निघ्नतया स्थितिश्च
हा निश्चितं मरणमेव ममेह जातम् ॥ ३५ ॥ (इति मोहमुपगच्छति ।)
विदूपकः-भो, पमादो पमादो । मए पढमं जेव्व आअक्खिदं उपसप्पीअदु त्ति । (क)
(राजा ससंभ्रममुपसर्पति ।) सखी-विजयताम् । विपक:-अब्बह्मण्णं अब्बह्मण्णम् । (ख) सखी-महाराअ, हत्थेण फंसीअदु जेण चेअणं पावेदि । (ग) राजा—(तथा कुर्वन् ।) विलोलत्वं चक्षुः स्टशति मुकुलावस्थमपि य
हुरस्विद्यन्मध्यं कुचकलशयोरुच्छसिति यत् । प्रसीदत्युद्दामा यदपि वदनश्रीः सपुलकं
तदेतस्याः संज्ञा ध्रुवमभिमुखी पक्ष्मलदृशः ॥ ३६ ॥ (पुनरवलोक्य ।) अहो सर्वावस्थाभिरव्यवधीयमानं रामणीयकमस्याः । तथा हि।
भ्रूलेखा विनिटत्तनृत्तरचना मुक्ताञ्चनोदञ्चन
व्यापारा कुसुमास्त्रकामुकलतामुप्याः सगोत्रीलता। मीलल्लीलमुपैति लोचनयुगं निद्रालुनीलोत्पल
स्पर्धा श्वासकदर्थितोऽपि भजते बिम्बाधरः स्वां धुरम् ॥ ३७॥ विदूषकः-भोदी मम पिअवअस्सहत्थेण फंसिज्जन्ती कहं ण चेअणं पडिवजदि । (घ) (क) भोः, प्रमादः प्रमादः । मया प्रथममेवाख्यातमुपसृप्यतामिति । (ख) अब्रह्मण्यमब्रह्मण्यम् । (ग) महाराज, हस्तेन स्पृश्यतां येन चेतनां प्राप्नोति । (घ) भवती मम प्रियवयस्यहस्तेन स्पृश्यमाना कथं न चेतनां प्रतिपद्यते ।
For Private and Personal Use Only