________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
काव्यमाला।
विदूषकः-दिहं दाव। राजा-कहेहि। विदूषकः-अस्थि एत्थ दक्खिणावहे वच्छोम णाम णअरं । तहिं मए एक कण्णारअणं दिह । तमिहाणीअदु ।
भैरवानन्दः-आणीअदि । राजा-ओदारीअदु पुण्णिमाहरिणको धरणीअले ।
(भैरवानन्दो ध्यानं नाटयति ।) (ततः प्रविशति पटाक्षेपेण नायिका । सर्वे आलोकयन्ति ।) राजा-अहह अच्चरिअं अच्चरिअं।
जं धोअंजणसोणलोअणजुअं लग्गालअग्गं मुहं
हत्थालम्बिदकेसपल्लवचए दोल्लन्ति जं बिन्दुणो । विदूषकःदृष्टं तावत् । राजाकथय । विदूषकः
अस्त्यत्र दक्षिणापथे वैदर्भ नाम नगरम् । तत्र मयैकं कन्यारत्नं दृष्टम् । तदिहानीयताम् । कन्यारत्नमुत्कृष्टा कन्या । 'जाती जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इत्युक्तत्वात् । औरवानन्दःआनीयते । राजाअवतार्यतां पूर्णिमाहरिणाङ्को धरणितले । पूर्णिमाचन्द्रवदाह्लादकारि स्त्रीरत्नमानीयतामित्यर्थः । दृष्टान्तालंकारः । नायिका कर्परमअरी। 'राजाअहह आश्चर्यमाश्चर्यम् ।
यद्धौताञ्जनशोणलोचनयुगं लग्नालकाग्रं मुखं
हस्तालम्बितकेशपल्लवचये दोलायन्ते यद्विन्दवः ।
For Private and Personal Use Only