SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १ जवनिकान्तरम् ] अवि अ । कर्पूरमञ्जरी । जं एक्कं सिचअंचलं णिवसिदा तं द्वाणकेलिडिदा आणीदा इअमब्भुदेकजणणी जोईसरेणामुणा || २६ ॥ www.kobatirth.org विदूषकः Acharya Shri Kailassagarsuri Gyanmandir एक्केण पाणिणलिणेण णिवेसअंती वत्थंचलं घणथणत्थलसंसमाणं । चित्ते लिहिज्जाद ण कस्स वि संजमंती अणेण चकमणदो चलिदं कडिल्लं ॥ २७ ॥ --- काणावमुक्काहरणोच्चआए तरंगभंगक्खद मंडणाए । उल्लंसुउल्लासिथणूलआए सुंदर सब्बस्समिमी दिट्ठी ॥ २८ ॥ २९ यदेकं सिचयाञ्चलं निवसितं तत्स्नानकेलिस्थिता आनीतेयमदुतेकजननी योगीश्वरेणामुना ॥ धौताअनमत एव शोणमित्यर्थः । सिचयस्य वस्त्रस्याञ्चलं पलवं तन्निवसितं पृथग्भूतम् । सवज्जलमित्यर्थः । अत्र स्वभावोक्तिः । अवि पति । अपि च । एकेन पाणिनलिनेन निवेशयन्ती बस्त्राञ्चलं घनस्तनस्थलत्रं समानम् । चित्रे लिख्यते न कस्यापि संयच्छन्ती अन्येन चंक्रमणतचलितं कटिवस्त्रम् ॥ कल्लिमिति देशी । अथ 'तस्येदम्' इत्यस्मिन्नर्थे 'उल इलस्तु तद्भवे' इतीलः । अपिशब्दश्चार्थे, अन्येनेत्यनन्तरं पठितव्यः । चित्रलिखितेव कामुकमनसि लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विको भावः । स यथा रसकलिकायाम् - 'प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः । ' इति । स एव चानुभाव: । चिन्तादयो व्यभिचारिणः । यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या शृङ्गारावस्था | विदूषकः स्नानावमुक्ताभरणोच्चयायास्तरङ्गभङ्गक्षतमण्डनायाः । आर्द्राशुकोलासितनुलतायाः सौन्दर्य सर्वस्वमस्या दृष्टिः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy