________________
Shri Mahavir Jain Aradhana Kendra
१ जवनिकान्तरम् ]
अवि अ ।
कर्पूरमञ्जरी ।
जं एक्कं सिचअंचलं णिवसिदा तं द्वाणकेलिडिदा आणीदा इअमब्भुदेकजणणी जोईसरेणामुणा || २६ ॥
www.kobatirth.org
विदूषकः
Acharya Shri Kailassagarsuri Gyanmandir
एक्केण पाणिणलिणेण णिवेसअंती वत्थंचलं घणथणत्थलसंसमाणं । चित्ते लिहिज्जाद ण कस्स वि संजमंती अणेण चकमणदो चलिदं कडिल्लं ॥ २७ ॥
---
काणावमुक्काहरणोच्चआए तरंगभंगक्खद मंडणाए । उल्लंसुउल्लासिथणूलआए सुंदर सब्बस्समिमी दिट्ठी ॥ २८ ॥
२९
यदेकं सिचयाञ्चलं निवसितं तत्स्नानकेलिस्थिता
आनीतेयमदुतेकजननी योगीश्वरेणामुना ॥
धौताअनमत एव शोणमित्यर्थः । सिचयस्य वस्त्रस्याञ्चलं पलवं तन्निवसितं पृथग्भूतम् । सवज्जलमित्यर्थः । अत्र स्वभावोक्तिः ।
अवि पति ।
अपि च ।
एकेन पाणिनलिनेन निवेशयन्ती बस्त्राञ्चलं घनस्तनस्थलत्रं समानम् ।
चित्रे लिख्यते न कस्यापि संयच्छन्ती अन्येन चंक्रमणतचलितं कटिवस्त्रम् ॥
कल्लिमिति देशी । अथ 'तस्येदम्' इत्यस्मिन्नर्थे 'उल इलस्तु तद्भवे' इतीलः । अपिशब्दश्चार्थे, अन्येनेत्यनन्तरं पठितव्यः । चित्रलिखितेव कामुकमनसि लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विको भावः । स यथा रसकलिकायाम् - 'प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः । ' इति । स एव चानुभाव: । चिन्तादयो व्यभिचारिणः । यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या शृङ्गारावस्था |
विदूषकः
स्नानावमुक्ताभरणोच्चयायास्तरङ्गभङ्गक्षतमण्डनायाः । आर्द्राशुकोलासितनुलतायाः सौन्दर्य सर्वस्वमस्या दृष्टिः ॥
For Private and Personal Use Only