SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम्] कर्पूरमञ्जरी । भैरवानन्दः-(उपविश्य ।) किं कादब्बं । राजा-कहिं वि विसए अच्चरिअं दड्डुमिच्छामि । भैरवानन्दः दंसेमि तं पि ससिणं वसुहावतिण्णं थंभेमि तस्स वि रविस्स रहं णहद्धे। आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमिवलए मह जं ण सजं ॥ २५ ॥ ता भण किं करीअदु। राजा-वअस्स, तुए कहिं पि अपुब्बं दिदं महिलारअणं । भैरवानन्दःकिं कर्तव्यम् । किमीप्सितं ते मया कर्तव्यमित्यर्थः । राजाकस्मिन्नपि विषये आश्चर्य द्रष्टुमिच्छामि । अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत् ।' इत्युक्तत्वात् । भैरवानन्दः दर्शयामि तमपि शशिनं वसुधावतीर्ण स्तन्नामि तस्यापि रवे रथं नभोऽर्धे । आनयामि यक्ष सुरसिद्धगणाङ्गना स्तन्नास्ति भूमिवलये मम यन्न साध्यम् ।। एतेनावमर्शसंध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके-'क्रोधेनावमृशे. द्यत्र व्यसनाद्वापि लोभनात् । गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥' इति । व्यवसायलक्षणमपि तत्रैव-'व्यवसायः स्वशक्त्युक्तिः' इति । ता इति । तद्भण किं क्रियताम् । राजावयस्य, त्वया कुत्राप्यपूर्व दृष्टं महिलारत्नम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy