SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ काव्यमाला। अवि अ। रंडा चंडा दिक्खिदा धम्मदारा ___ मजं मंसं पिजए खजए अ । भिक्खा भोजं चम्मखंडं च सेजा कोलो धम्मो कस्स णो भादि रम्मो ॥ २३ ॥ किं च । मुत्तिं भणंति हरिबह्ममुहाहिदेआ ___ झाणेण वेअपठणेण कदुक्किआए। एक्केण केवलमुमादइएण दिहो ___ मोक्खो समं सुरअकेलिसुरारसेहिं ॥ २४ ॥ राजा-एदं आसणं । उपविसदु भैरवाणंदो। मन्त्रादिलक्षणान्यनतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्त:--'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् । विशेषदर्शनायव स विरोधः स्मृतो यथा ।।' इति । अवि एति । अपि च। रण्डा चण्डा दीक्षिता धर्मदारा __ मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ किं चेति । मुक्तिं भणन्ति हरिब्रह्ममुखादिदेवा ध्यानेन वेदपठनेन क्रतुक्रियाभिः । एकेन केवलमुमादयितेन दृष्टो मोक्षः समं सुरतकेलिसुरारसैः ॥ हरिब्रह्ममुखाश्च ते आदिदेवाश्चेति विग्रहः । अत्र व्यतिरेकः । राजाइदमासनम् । उपविशतु भैरवानन्दः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy