SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम्] कर्पूरमञ्जरी। (प्रविश्यापटीक्षेपेण ) विदूषकः-आसणमासणं । राजा-किं तेण । विदूषकः-भैरवाणंदो आअच्छदि । देवी-किं सो, जो जणवअणादो अच्चब्भुदसिद्धी सुणीअदि । विदूषकः-अध इं। राजा-पवेस। (विदूषको निष्क्रम्य तेनैव सह प्रविशति ।) भैरवानन्दः-(किंचिन्मदमभिनीय पठति ।) मंतो ण तंतो ण अ किं पि जाणं झाणं च णो कि पि गुरुप्पसादा । मज्जं पिआमो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा ॥२२॥ प्रविश्यति । अपदी जवनिका । विदूषकःआसनमासनम् । दीयतामिति शेषः । राजाकिं तेन । प्रयोजनमिति शेषः । विदूषकःभैरवानन्द आगच्छति । देवीकिं सः, यो जनवचनादत्यदुतसिद्धिः श्रूयते । विदूषकःअथ किम् । राजाप्रवेशय । मंतो इति। मन्त्रो न तन्त्रं न च किमपि ध्यानं ज्ञानं च नो किमपि गुरुप्रसादात् । मद्यं पिबामो महिलां रमयामो मोक्षं च यामः कुलमार्गलग्नाः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy