SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । देवी-(चित्रमवलोक्यापवार्य च।) हारलदे, पेक्ख । कण्णसुन्दरिं जेव्व आलिहिअ अप्पाणअं विणोदेदि । तुमं तु मम ण पत्तिजसि । अहं जेव्व अविमिस्सकारिणित्ति किं भणीअदि । (क) हारलता-तथैव । देवी-(प्रकाशम् ।) अज्जउत्त, इदं णअणविणोदणं मए आगदुअ विनिवहिदं जेव्व । संपदं पेक्खिदव्वम् । (इति सावेगमुत्तिष्ठति ।) (ख) राजा-अलमन्यथा संभावितेन । (इति वारयति ।) (देव्याक्षिप्य हारलतया सह निष्क्रान्ता ।) राजा-एहि तावत् । देवीप्रसादनाय प्रयताव हे । (इति निष्क्रान्ताः सर्वे ।) इति प्रथमोऽङ्कः। द्वितीयोऽङ्कः । (ततः प्रविशति सुप्तोत्थितो विदूषकः ।) विदषकः-(अङ्गुलीभ्यामक्षिणी मृजन् ।) अज्ज पिअवअस्सेण दिग्धरोसं देवि पसादिअ मे किं पि समादिम् । तदादिद्वत्थदूणो मनिहारुणेण अरुणसारहिमण्डलेण सान्दअन्तेण रआणि जगाविओहि । ण सक्कणोमि सअणिज्जादो णिदाए बलामोडिमीलिजन्तदिट्टी उहिदुम् । पिअवअस्सचलणवडणसंतुहृदेवीपसादलद्धेहिं मोदएहिं पुट्ठभुइटें चिहदि मे उअरम् । णिहुअं अववरअअन्तरे सुवामि । (स्मृतिमभिनीय ।) अहवा कहं सुवीअदि । जं पिअवअस्सेण तीए विजाहरकण्णआए पउत्ति जाणिदुं किं सा वि वअस्ससाणुराआ ण वेत्ति आणत्तरि । ता जाव गदुअ काए वि अन्तेउरविलासिणीए सआसादो अण्णापदेसेण जाणिस्सम् । कहं उवलतरङ्गा तरङ्गवदित्तिणामहेआ इदो जेव्व आअच्छदि । भोदु । एदाए (क) हारलते, पश्य । कर्णसुन्दरीमेवालिख्यात्मानं विनोदयति । त्वं तु मम न प्रत्ययसे । अहमेवाविमृश्यकारिणीति किं भण्यते । (ख) आर्यपुत्र, एतन्नयनविनोदनं मयागय विनिवर्तितमेव । सांप्रतं प्रेक्षितव्यम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy