________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
देवी-(चित्रमवलोक्यापवार्य च।) हारलदे, पेक्ख । कण्णसुन्दरिं जेव्व आलिहिअ अप्पाणअं विणोदेदि । तुमं तु मम ण पत्तिजसि । अहं जेव्व अविमिस्सकारिणित्ति किं भणीअदि । (क)
हारलता-तथैव ।
देवी-(प्रकाशम् ।) अज्जउत्त, इदं णअणविणोदणं मए आगदुअ विनिवहिदं जेव्व । संपदं पेक्खिदव्वम् । (इति सावेगमुत्तिष्ठति ।) (ख) राजा-अलमन्यथा संभावितेन । (इति वारयति ।)
(देव्याक्षिप्य हारलतया सह निष्क्रान्ता ।) राजा-एहि तावत् । देवीप्रसादनाय प्रयताव हे ।
(इति निष्क्रान्ताः सर्वे ।)
इति प्रथमोऽङ्कः।
द्वितीयोऽङ्कः ।
(ततः प्रविशति सुप्तोत्थितो विदूषकः ।) विदषकः-(अङ्गुलीभ्यामक्षिणी मृजन् ।) अज्ज पिअवअस्सेण दिग्धरोसं देवि पसादिअ मे किं पि समादिम् । तदादिद्वत्थदूणो मनिहारुणेण अरुणसारहिमण्डलेण सान्दअन्तेण रआणि जगाविओहि । ण सक्कणोमि सअणिज्जादो णिदाए बलामोडिमीलिजन्तदिट्टी उहिदुम् । पिअवअस्सचलणवडणसंतुहृदेवीपसादलद्धेहिं मोदएहिं पुट्ठभुइटें चिहदि मे उअरम् । णिहुअं अववरअअन्तरे सुवामि । (स्मृतिमभिनीय ।) अहवा कहं सुवीअदि । जं पिअवअस्सेण तीए विजाहरकण्णआए पउत्ति जाणिदुं किं सा वि वअस्ससाणुराआ ण वेत्ति आणत्तरि । ता जाव गदुअ काए वि अन्तेउरविलासिणीए सआसादो अण्णापदेसेण जाणिस्सम् । कहं उवलतरङ्गा तरङ्गवदित्तिणामहेआ इदो जेव्व आअच्छदि । भोदु । एदाए
(क) हारलते, पश्य । कर्णसुन्दरीमेवालिख्यात्मानं विनोदयति । त्वं तु मम न प्रत्ययसे । अहमेवाविमृश्यकारिणीति किं भण्यते ।
(ख) आर्यपुत्र, एतन्नयनविनोदनं मयागय विनिवर्तितमेव । सांप्रतं प्रेक्षितव्यम् ।
For Private and Personal Use Only