SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ काव्यमाला। 'मध्यं विष्णुपदं कुचौ शिवपदं वक्त्रं विधातुः पदं धम्मिलः सुमनःपदं प्रविलसत्काञ्ची नितम्बस्थली । वाणी चेन्मधुराधरोऽरुणधरः श्रीरङ्गभूमिर्वपु__स्तस्याः किं कथयामि पुण्यचरितं मान्या सदा निरैः ॥७६॥' इति । (सबहुमानम् ।) तत एव तत्रभवान्महीयते । भवतु । तत्रभवति कीदृशी तस्या मनोवृत्तिः । किं ब्रवीषि----किमपूर्वमिव पृच्छसि । पुरुषोत्तमाय भवते देवायेदमिति मे समर्पयति । सायंतननीराजनसमये वीटीशतं वटी सा ॥ ७७ ॥” इति । सत्यं जानामि । धर्मोपदेशगुरुरित्यग्विलान्प्रतार्य वाह्योपचारशतमातनुते नतभूः । अभ्यन्तरे तु रतिदेशिक इत्यनङ्ग तत्त्वं तदेव कुरुते गुरुदक्षिणां ते ॥ ७ ॥ (अनादरमिव ।) किं ब्रवीषि--'सखे, किमेतावतैव मे साम्राज्यम् । कूपोसगूढकुचपङ्कजकुमलानां को नाम शंसति रतिं भुवि गुर्जरीणाम् । अज्ञातचोलदुरुपद्रवचोलनारी पीनस्तनस्तबकमण्डलदत्तहस्तः ॥ ७९ ॥ इति । (आत्मगतम् ।) सर्वोऽपि जनः सजातीयमेव प्रियं मन्यते । ये भुवि यज्जातीयास्तज्जातीयासु तेऽनुरज्यन्ते । शुकयोपिपिकयूनोरुदयति किं प्रीतिरन्योन्यम् ॥ ८ ॥ (प्रकाशम् ।) अये, कस्ते चोलनारीपु पक्षपातः ।। चोलच्छन्ना यदि कुचतटी दुर्लभा गुर्जरीणां कच्छाभावादलघुजवनं तर्हि शक्यावमर्शम् । तव्यत्यस्तं द्रविडसुदृशामन्ततः किं ततः स्या देकत्रैकं भवति मुलभ तद्वदन्यत्र चान्यत् ॥ ८१॥ १. 'सखे, किम पवमेव' ख-ग, २. 'अर' क. ३. 'चोलोप' ख-ग, For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy