________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
काव्यमाला ।
भिरामाम्, तारामिव मुग्रीवाधिरोपितहाराम, सुयोधनसेनामिव कर्णावसक्तगाङ्गेयाभरणाम, सुमेरुधरामिव सुवर्णमेखलाम्, सुरवनीमिव सुरतरुचि. रोपगूढस्वान्ताम्, समग्रसकलावयवामपि दरदर्शितानङ्गविभ्रमाम, सेनामप्यबलाम्, संजातसात्विकोदयामपि सान्द्रतमोविगाहनकुतूहलाम्, गुणानुरागिणीमपि दोषागमोत्सुकाम, परलोकभीतामप्यङ्गीकतस्वैरभावाम्, तामेव कान्तामपश्यम्' इति । सखे, खरकिरणसंतापितोऽपि शिशिरकरकलामालोकते न किं कुमुदाकरः । ततस्ततः । किं ब्रवीषि-'ततस्तदवलोकनसुधारसाप्यायितसकलावयवतया कमपि प्रमोदभैरमन्तरासाद्य सद्य एव तया विघटितकवाटबन्धे प्रागेव दरविवृतकवाटपुटनिहितकरः पुरस्तात्प्रसार्य पूर्वकायं कायजसाम्राज्यकलाम्, कमलिनी करेण गृहीत्वा तमेव मज्जननिवेशं प्रावेशयम् । प्रविश्य ।
धम्मिल्लं मम मुञ्च मुञ्च किमिदं गृह्णासि चेलाञ्चलं ___ हारस्युट्यति तिष्ठ तिष्ठ गुरवो निष्कारणाशङ्किनः ।
मन्दं जल्प गृहे पतिः स्वपिति मे धूर्तेति संलापिनी
___ मामालिङ्गितवत्यमुक्तवसना सा सत्वरं प्रेयसी ॥१८७॥' इति । सखे, धन्योऽसि । यतः।।
वेश्या किं तव कञ्चुकी श्वथयितुं वेणीग्रहं मा कृथा ___ राज्यं नेदमराजकं तव बलात्कारेऽधिकारः कुतः । नीवी मा स्टश ते स्टशामि चरणावित्यालपन्ती हठा
__ येनालं परिरभ्यते परवधूः सोऽयं हि धन्यो युवा ॥ १८८ ॥ किं ब्रवीषि-'ततः
पादाग्रेण कथंचन स्थितवती बाहू निधायांसयो___ रुन्नम्योरसि मे गुरुस्तनभरेणोल्लेखनं कुर्वती । बाला चुम्बनलम्पटेव चपलं स्पृष्ट्वा कपोलस्थली
मासिञ्चन्मम कामपि श्रवणयोरालापरूपां सुधाम् ॥ १८९॥ १. 'भरमतिमात्रमासाद्य' ख. २. 'निर्गत' ख. ३. 'अकायसाम्राज्यकमलां' ख. ४. 'मान्यो' ख. ५. 'वेश्या' क. ६. 'कञ्चुली' क. ७. 'ततः' क-पुस्तके नास्ति. ८. 'लम्बितेव चपला' क.
For Private and Personal Use Only