SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम्] कर्पूरमञ्जरी । । नायिका-तस्स घरिणी ससिप्पहा णाम । देवी-(स्वगतम् ।) सा वि मे माउस्सिआ। नायिका-तेहिं अहं उप्पण्णेत्ति । देवी-(स्वगतम् ।) ण हु ससिप्पहागन्भुप्पत्तिमंतरेण ईदिसी रूअरेहा होदि । ण हु वेडुलिअभूमिगब्भुप्पत्तिमंतरेण वेडुलिअमणिसलाआ णिप्पजई । (प्रकाशम् ।) णं तुमं कप्पूरमंजरी। ___(नायिका सलज्जमधोमुखी तिष्ठति ।) देवी-एहि बहिणिए, आलिंगेसु मं । (इति परिष्वजते ।) कर्पूरमञ्जरी-अज्जे, कप्पूरमंजरीए एसो पढमो पणामो । देवी-अज भैरवाणंद, तुह प्पसादेण अपुब्बं संविहाणअं अणुहविदं कप्पूरमंजरीदसणेण । ता चिहृदु दाव एसा पंचदसदिअहाई। पच्छा झाणविमाणेण णइस्सध । नायिकातस्य गृहिणी शशिप्रभा नाम । देवीसापि मे मातृष्वसा । नायिकाताभ्यामहमुत्पन्नेति । देवी न खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा भवति । न खलु वैदूर्यभूमिगर्भोत्पत्तिमन्तरेण वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमञ्जरी । देवीएहि भगिनिके, आलिङ्गय माम् । कर्पूरमञ्जरीआर्ये, कर्पूरमञ्जर्या एप प्रथमः प्रणामः । प्रथम इत्येतावन्तं कालमदृष्टत्वात्प्रणामस्य प्राथम्यमुक्तम् । देवी आर्य भैरवानन्द, तव प्रसादेनापूर्वं संविधानकमनुभूतं कर्पूरमञ्जरीदर्शनेन । तत्तिष्ठतु तावदेषा पञ्चदशदिवसानि । पश्चाद्ध्यानविमानेन नेष्यथ । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy