________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवनिकान्तरम्]
कर्पूरमञ्जरी ।
।
नायिका-तस्स घरिणी ससिप्पहा णाम । देवी-(स्वगतम् ।) सा वि मे माउस्सिआ। नायिका-तेहिं अहं उप्पण्णेत्ति ।
देवी-(स्वगतम् ।) ण हु ससिप्पहागन्भुप्पत्तिमंतरेण ईदिसी रूअरेहा होदि । ण हु वेडुलिअभूमिगब्भुप्पत्तिमंतरेण वेडुलिअमणिसलाआ णिप्पजई । (प्रकाशम् ।) णं तुमं कप्पूरमंजरी।
___(नायिका सलज्जमधोमुखी तिष्ठति ।) देवी-एहि बहिणिए, आलिंगेसु मं । (इति परिष्वजते ।) कर्पूरमञ्जरी-अज्जे, कप्पूरमंजरीए एसो पढमो पणामो ।
देवी-अज भैरवाणंद, तुह प्पसादेण अपुब्बं संविहाणअं अणुहविदं कप्पूरमंजरीदसणेण । ता चिहृदु दाव एसा पंचदसदिअहाई। पच्छा झाणविमाणेण णइस्सध ।
नायिकातस्य गृहिणी शशिप्रभा नाम । देवीसापि मे मातृष्वसा । नायिकाताभ्यामहमुत्पन्नेति । देवी
न खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा भवति । न खलु वैदूर्यभूमिगर्भोत्पत्तिमन्तरेण वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमञ्जरी ।
देवीएहि भगिनिके, आलिङ्गय माम् । कर्पूरमञ्जरीआर्ये, कर्पूरमञ्जर्या एप प्रथमः प्रणामः । प्रथम इत्येतावन्तं कालमदृष्टत्वात्प्रणामस्य प्राथम्यमुक्तम् । देवी
आर्य भैरवानन्द, तव प्रसादेनापूर्वं संविधानकमनुभूतं कर्पूरमञ्जरीदर्शनेन । तत्तिष्ठतु तावदेषा पञ्चदशदिवसानि । पश्चाद्ध्यानविमानेन नेष्यथ ।
For Private and Personal Use Only