SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ काव्यमाला। देवी-अज कविजल, पुच्छिअ जाण का एसा त्ति । विदषकः-(तां प्रति।) एहि मुद्धमुहि,उअविसिअणिवेदेहि का तुमंत्ति। राजा-आसणमिमीए । विदूषकः-एदं मे उत्तरीअं आसणं । (विदूषकनायिके वस्त्रदानोपवेशने नाटयतः ।) विदूषकः-भोदि, संपदं कहिज्जदु। नायिका-अत्थि एत्थ वच्छोमं णाम णअरं कुंतलेसु । तहिं सअलजणवल्लहो वल्लहराओ णाम राआ । देवी-(स्वगतम् ।) जो मह माउसिआए पई होई । न किमपीति न शोभावहमित्यर्थः । क्वचित् 'बुद्धिमा' इति पाठः । क्वचिच्च 'वटिमा' इति । तदुभयमप्यप्रमाणम् । 'वृद्धवृत्तशब्दाभ्याम्' इति वृः क्वचिददृष्टत्वात् । द्विशशिनीति 'नातश्च' इति न कप् । अनित्यत्वात् । अद्भुतोपमया वपुषः परमाहादकत्वं ध्वन्यते । चरणत्रयेऽतिशयोक्तिहेतू । चतुर्थे तूपमायाः कृतत्वात्प्रक्रमभङ्गः 'तहा अ मुहमुज्जलं जह ण उज्जलं कंचणं' इति पठित्वा समाधेयः ।। देवीआर्य कपिञ्जल, पृष्ट्वा जानीहि कषेति । विदूषकःएहि मुग्धमुखि, उपविश्य निवेदय का त्वमिति । तां नायिकाम् । मुग्धं सुन्दरम् । राजाआसनमस्यै । विदूषकःएतन्म उत्तरीयमासनम् । विदूषकःभवति, सांप्रत कथ्यताम् । नायिका-- अस्त्यत्र विदर्भ नाम नगरं कुन्तलेषु । तत्र सकलजनवल्लभो वल्लभराजो नाम राजा। देवीयो मम मातृण्वसुः पतिर्भवति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy