________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
काव्यमाला।
देवी-अज कविजल, पुच्छिअ जाण का एसा त्ति । विदषकः-(तां प्रति।) एहि मुद्धमुहि,उअविसिअणिवेदेहि का तुमंत्ति। राजा-आसणमिमीए । विदूषकः-एदं मे उत्तरीअं आसणं ।
(विदूषकनायिके वस्त्रदानोपवेशने नाटयतः ।) विदूषकः-भोदि, संपदं कहिज्जदु।
नायिका-अत्थि एत्थ वच्छोमं णाम णअरं कुंतलेसु । तहिं सअलजणवल्लहो वल्लहराओ णाम राआ ।
देवी-(स्वगतम् ।) जो मह माउसिआए पई होई ।
न किमपीति न शोभावहमित्यर्थः । क्वचित् 'बुद्धिमा' इति पाठः । क्वचिच्च 'वटिमा' इति । तदुभयमप्यप्रमाणम् । 'वृद्धवृत्तशब्दाभ्याम्' इति वृः क्वचिददृष्टत्वात् । द्विशशिनीति 'नातश्च' इति न कप् । अनित्यत्वात् । अद्भुतोपमया वपुषः परमाहादकत्वं ध्वन्यते । चरणत्रयेऽतिशयोक्तिहेतू । चतुर्थे तूपमायाः कृतत्वात्प्रक्रमभङ्गः 'तहा अ मुहमुज्जलं जह ण उज्जलं कंचणं' इति पठित्वा समाधेयः ।।
देवीआर्य कपिञ्जल, पृष्ट्वा जानीहि कषेति । विदूषकःएहि मुग्धमुखि, उपविश्य निवेदय का त्वमिति । तां नायिकाम् । मुग्धं सुन्दरम् । राजाआसनमस्यै । विदूषकःएतन्म उत्तरीयमासनम् । विदूषकःभवति, सांप्रत कथ्यताम् । नायिका--
अस्त्यत्र विदर्भ नाम नगरं कुन्तलेषु । तत्र सकलजनवल्लभो वल्लभराजो नाम राजा।
देवीयो मम मातृण्वसुः पतिर्भवति ।
For Private and Personal Use Only