________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
भैरवानन्दः-जं भणादि देई । विदूषकः-(राजानमुद्दिश्य ।) भो वअस्स, अह्मे परं दुए वि बाहिरा एत्थ । जदो एदाणं मिलिदं कुटुम्बं बदि । जदो इमीए दुओ वि बहिणिआओ । भैरवाणंदो उण एदाणं संजोअअरो अच्चिदो मण्णिदो अ। एसा वि महीअलसरस्सई अ कुट्टणी देहतरेण देवी जेब्ब ।
देवी-विअक्खणे, णिअजेबहिणि सुलक्खणं भणिअ भैरवाणंदस्स हिअअहिआ सपज्जा कादब्बा । विचक्षणा--जं देवी आणवेदि ।
देवी--(राजानं प्रति ।) अजउत्त, पेसिहि मं, जेण अहं बहिणाए एदावत्थाए णेवच्छलच्छीलीलाणिमिच्चं अंतेउरं गमिस्सं ।
संविधानकमुपचारः । ध्यानलब्धं विमानं ध्यानविमानम् । नेष्यथेति पूजायां बहुवचनम्।
भैरवानन्दःयद्भणति देवी।
विदूषकः
भो वयस्य, आवां परं द्वावपि बाह्यावत्र । यत एतासां मिलितं कुटुम्बकं वर्तते । यत इमे द्वे अपि भगिन्यौ । भैरवानन्दः पुनरेतयोः संयोगकरोऽर्चितो मानितश्च । एषापि महीतलसरस्वती च कुटनी देहान्तरेण देव्येव । यथा राज्ञी पूजिता तथेयमपीति सोल्लुण्ठम् । देवीविचक्षणे, निजज्येष्टभगिनिकां सुलक्षणां भणित्वा भैरवानन्दस्य हृदयेप्सिता सपर्या कर्तव्या ।
हृदयस्थितेति वार्थः । तदा यथाभिलपितमित्यर्थः । विचक्षणायद्देवी आज्ञापयति । देवी
आर्यपुत्र, प्रेषय माम्, येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्तमन्तःपुरं गमिष्यामि ।
For Private and Personal Use Only