SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम् कर्पूरमञ्जरी। राजा-जुज्जदि चंपअलदाए कत्थूरिआकप्पूरेहिं आलवालपरिपूरणं । (नेपथ्ये) वैतालिकयोरेकः-सुहाअ संझा भोदु देवस्स । एवं वासरजीवपिंडसरिसं चंडंसुणो मंडलं ___ को जाणादि कहिं पि संपदि गदं एतम्मि कालंतरे । जादा किं च इअं पि दीहविरहा सोएण णाहे गदे मुच्छामुद्दिदलोअणे ब्व णलिणी मीलंतपंकेरुहा ॥ ३५ ॥ द्वितीयःउग्घाडीअंति लीलामणिमअवलहीचित्तभित्तीणिवेसा पलंका किंकरीहिं रिदुसमअसुहा वित्थरिज्जति झंति । सेरंधीलोलहत्थंगुलिचलणवसा पट्टनादो पउद्यो हुंकारो मंडपेसुं विलसदि महुरो रुतुटुंगणाणं ॥ ३६॥ राजायुज्यते चम्पकलतायाः कस्तूरीकपूरैरालवालपरिपूरणम् । अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः। समासोक्तिरत्र।सा यथा काव्यप्रकाशे-'परो. क्तिर्भेदकैः श्लिष्टैः समासोक्तिः' इति । वैतालिकःसुखाय संध्या भवतु देवस्य । एतद्वासरजीवपिण्डसदृशं चण्डांशोमण्डलं को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे । जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥ दिवसस्य प्राणतुल्यमिति वासरे त्याद्यर्थः । कालान्तरे सायंसमये । अत्रोत्प्रेक्षा । भवदर्शनात्संजातमदना कर्पूरम जरीति समासोक्तिश्च । नायिकाधर्माणां नलिन्यामारोपितत्वात्समाधिरपि ॥ द्वितीयःउद्घाट्यन्ते लीलामणिमयवलभीचित्रभित्तिनिवेशाः । पर्यश्राः किंकरीभिः ऋतुसमयसुखा विस्तार्यन्ते झटिति । सैरन्ध्रीलोलहस्ताङ्गुलिचलनवशात्पट्टनादः प्रवृत्तो हुंकारो मण्डपेषु विलसति मधुरो रुष्टतुष्टाङ्गनानाम् ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy