________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवनिकान्तरम् कर्पूरमञ्जरी। राजा-जुज्जदि चंपअलदाए कत्थूरिआकप्पूरेहिं आलवालपरिपूरणं ।
(नेपथ्ये) वैतालिकयोरेकः-सुहाअ संझा भोदु देवस्स ।
एवं वासरजीवपिंडसरिसं चंडंसुणो मंडलं ___ को जाणादि कहिं पि संपदि गदं एतम्मि कालंतरे । जादा किं च इअं पि दीहविरहा सोएण णाहे गदे
मुच्छामुद्दिदलोअणे ब्व णलिणी मीलंतपंकेरुहा ॥ ३५ ॥ द्वितीयःउग्घाडीअंति लीलामणिमअवलहीचित्तभित्तीणिवेसा
पलंका किंकरीहिं रिदुसमअसुहा वित्थरिज्जति झंति । सेरंधीलोलहत्थंगुलिचलणवसा पट्टनादो पउद्यो
हुंकारो मंडपेसुं विलसदि महुरो रुतुटुंगणाणं ॥ ३६॥ राजायुज्यते चम्पकलतायाः कस्तूरीकपूरैरालवालपरिपूरणम् ।
अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः। समासोक्तिरत्र।सा यथा काव्यप्रकाशे-'परो. क्तिर्भेदकैः श्लिष्टैः समासोक्तिः' इति ।
वैतालिकःसुखाय संध्या भवतु देवस्य ।
एतद्वासरजीवपिण्डसदृशं चण्डांशोमण्डलं
को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे । जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते
मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥ दिवसस्य प्राणतुल्यमिति वासरे त्याद्यर्थः । कालान्तरे सायंसमये । अत्रोत्प्रेक्षा । भवदर्शनात्संजातमदना कर्पूरम जरीति समासोक्तिश्च । नायिकाधर्माणां नलिन्यामारोपितत्वात्समाधिरपि ॥ द्वितीयःउद्घाट्यन्ते लीलामणिमयवलभीचित्रभित्तिनिवेशाः ।
पर्यश्राः किंकरीभिः ऋतुसमयसुखा विस्तार्यन्ते झटिति । सैरन्ध्रीलोलहस्ताङ्गुलिचलनवशात्पट्टनादः प्रवृत्तो हुंकारो मण्डपेषु विलसति मधुरो रुष्टतुष्टाङ्गनानाम् ॥
For Private and Personal Use Only