SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः] जीवानन्दनम् । ७७ ज्ञानमद्वैतसन्मानं विपक्षस्तत्र को वद । स्वरूपस्थितिरेतस्य स्मारिता पारमार्थिकी ॥ ३० ॥ मूढवद्देहतादात्म्यं राजा न प्रतिपद्यताम् । बाधितं तदग्धपटन्यायेनास्त्विति तस्य धीः ॥ ३१ ॥ तदुक्तमभियुक्तैः 'बाधितं दृश्यताम:म्तेन बाधो न शक्यते । जीवन्नाखुन माजीरं हन्ति हन्यात्कथं मृतः ॥ ३२ ॥ किं च । मायया बहुरूपत्वे सत्यद्वैतं न नश्यति । मायिकानां हि रूपाणां द्वितीयत्वमसंभवि ॥ ३३ ॥ कर्म-भगवन् , युज्यत एतत् । कालः–एवं च ज्ञानशर्मणोपजप्तोऽपि विज्ञानशर्ममन्त्रिमन्त्रवशात्प्रोत्साहितो राजा यदाचरिप्यति तदालोकयिप्यावहे । (भुवभवलोक्य ।) कथं विदूषकेण सहायमागच्छति राजा तत्रैव गच्छावः । (इति परिक्रामतः ।) (ततः प्रविशति राजा विदूषकश्च ।) राजासंख्यापेततया रसानपि भृशं षट्सेवमानस्य मे तेप्वेवातिबुभुक्षुता प्रतिमुहुहाहा सखे जायते । एवं व्यापृतिरैच्छिकी मम यतो भुञ्जेऽन्नराशीनहं पीयन्ते च रसालमाक्षिकदधिक्षीराज्य कुल्या मया ॥ ३४ ॥ अन्नान्येव निरन्तरं विवृणुतां सर्वाणि सस्यानि भू रि प्रावृषि कोऽपि वर्षतु दधिक्षीरात्मकं वारिदः । सर्वोऽयं लवणाम्बुराशिरपि चेदुग्धाम्बुधिर्जायतां भुञ्जानस्य तथापि हन्त पिवतो न क्षुत्पिपासाशमः ॥ ३५ ॥ तदतिशयेन संपादनीयो मम पानभोजनविधिरिदानीम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy