________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः]
जीवानन्दनम् ।
७७
ज्ञानमद्वैतसन्मानं विपक्षस्तत्र को वद । स्वरूपस्थितिरेतस्य स्मारिता पारमार्थिकी ॥ ३० ॥ मूढवद्देहतादात्म्यं राजा न प्रतिपद्यताम् ।
बाधितं तदग्धपटन्यायेनास्त्विति तस्य धीः ॥ ३१ ॥ तदुक्तमभियुक्तैः
'बाधितं दृश्यताम:म्तेन बाधो न शक्यते ।
जीवन्नाखुन माजीरं हन्ति हन्यात्कथं मृतः ॥ ३२ ॥ किं च ।
मायया बहुरूपत्वे सत्यद्वैतं न नश्यति ।
मायिकानां हि रूपाणां द्वितीयत्वमसंभवि ॥ ३३ ॥ कर्म-भगवन् , युज्यत एतत् ।
कालः–एवं च ज्ञानशर्मणोपजप्तोऽपि विज्ञानशर्ममन्त्रिमन्त्रवशात्प्रोत्साहितो राजा यदाचरिप्यति तदालोकयिप्यावहे । (भुवभवलोक्य ।) कथं विदूषकेण सहायमागच्छति राजा तत्रैव गच्छावः ।
(इति परिक्रामतः ।)
(ततः प्रविशति राजा विदूषकश्च ।) राजासंख्यापेततया रसानपि भृशं षट्सेवमानस्य मे
तेप्वेवातिबुभुक्षुता प्रतिमुहुहाहा सखे जायते । एवं व्यापृतिरैच्छिकी मम यतो भुञ्जेऽन्नराशीनहं
पीयन्ते च रसालमाक्षिकदधिक्षीराज्य कुल्या मया ॥ ३४ ॥ अन्नान्येव निरन्तरं विवृणुतां सर्वाणि सस्यानि भू
रि प्रावृषि कोऽपि वर्षतु दधिक्षीरात्मकं वारिदः । सर्वोऽयं लवणाम्बुराशिरपि चेदुग्धाम्बुधिर्जायतां
भुञ्जानस्य तथापि हन्त पिवतो न क्षुत्पिपासाशमः ॥ ३५ ॥ तदतिशयेन संपादनीयो मम पानभोजनविधिरिदानीम् ।
For Private and Personal Use Only