SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः। तदमुना निष्कारणवैरिणा विहन्यमानो मत्प्रयत्नः कथं शुभोदों भविप्यति । अथवा त्रिलोकविजयिनो मन्मथस्य व्यवसितुं कथं नाम विघटयतु कुटिलधीरपि विधिः । भवतु । समयमन्विष्य योजयिष्यामीत्युक्त्वा तत्प्रभृति तया कृतो बहुविधोऽपि प्रयत्नो मदीयदुर्विधिपाकादेव प्रतिहतः । ह्यस्तु पुनर्मन्दारारामे सा मे भगवत्या जटावत्याः प्रसादात्प्रियतमा मञ्जरी करतललग्नेव । किं ब्रूथः-'चिराय फलितं प्रियसखस्य मनोरथेन' इति । (सनिःश्वासम् ।) नहि नहि । किं तु फलोन्मुख एव भग्नः । वयस्यौ, किं ब्रूथः–'कथं कथम्' इति । (सविषादम् ।) कुळे कोमलशाहले पदमिह द्रागपितं वा न वा किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा। साकूतप्रणयं च सामि नयनं व्यापारितं वा न वा तन्व्या हन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः पतिः।।२२१॥ अद्यतनस्तु वृत्तान्तः प्रियवयस्ययोर्विदित एवास्ति । किं ब्रूथः-'भवतु। किमेतावता । अस्मिन्दिवसे फलिप्यत्येव ते मनोरथः' इति । (विहस्य ।) नूनमद्यैव फंलिप्यति, यस्मात्प्रियतमा पत्या समं प्रस्थिता। किं ब्रूथः'सखे, अपि नाम विस्मृतं वीतिहोत्रप्रेषितं पत्रम्' इति । (दिशो विलोक्य ।) विस्मृतप्रायमेव, यदयं प्रदोषसमयोऽप्युपनतः । तथा हि । द्रागैन्द्रीमनुचुम्ब्य सस्मितमुखीमामोदिनी पद्मिनी ___ कृत्वासौ परिरम्भसंभ्रमपरिश्रान्तां च वारश्रियम् । संरक्तोऽहिमभानुरद्य च समाश्लिष्यत्यहो रागिणीं काश्मीरोपलसत्पयोधरभरां कान्तां दिशं वारुणीम् ॥२२२॥ कि च। पुराणरश्मिजालेषु तस्तेष्वस्तावलम्बनम् । बिम्बमम्बुरुहां नेतुरम्बरादवलम्बते ॥ २२३ ॥ १. 'निहन्यमानो' ख. २. 'अथवात्र' ख. ३. “विपाकेनैव' ख. ४. 'लग्नैव' क. ५. 'भविष्यति' ख. ६. 'ब्रवीषि' क. ७. स्त्रियम्' क. ८. 'चरमां श्लिष्यत्यहो' क. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy