SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। अपि च । जगदिव ' हुलातपाभितप्तं जनयितुमद्य जलाभिषेकशीतम् । परिधृतरविशातकुम्भकुम्भा प्रचलति पश्चिमवारिधिं दिनश्रीः ॥२२४॥ किं च । पतति रविरपूर्ववारिराशौ हृदि पथिकस्य यथात्मभूर्हताशः । प्रसरति च तमां तमःप्ररोहः प्रतिपदमैस्य यथा मनोविमोहः ॥२२५॥ किं ब्रूथः-- 'अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापकृत्कथं जलधौ नावपतेदसौ रविः ॥ २२६ ॥' इति । (अन्यतोऽवलोक्य सकरुणम् ।) हन्त हन्त । चरमाचलपरभागं चक्षुर्जगतामगाद्यावत् । हा तावदेव कोको ढूँनावन्योन्यमगमतां दूरम् ॥ २२७ ॥ (पुनर्विलोक्य ।) कथमित एवागच्छति भगवती जटावती । (सप्रश्रयम् ।) भगवति, इत इतः । (किंचिदुत्थाय ।) भगवति, प्रणम्यसे । किं ब्रवीषि'वत्स, अचिरादेवाभिमतं लभस्व' इति । (सनिर्वेदम् ।) । कथं ममाप्यभिमतलाभः । किं ब्रवीषि-'अद्यैवोपनतमित्यवधार्यताम्' इति । (सहर्षम् ।) कथमिव । किं ब्रवीषि-'अर्धपथात्पुनरागता मञ्जरी' इति । वयस्यौ, किं ब्रूथः- 'अहो सूनृतवादिता पुरोहितपुत्रस्य वीतिहोत्रस्य' इति । कथं नाम ज्योतिर्विदां वितथवादिता भवेत् । (सस्पृहं स्वगतम् ।) अन्तर्मनोजदहनोष्णशिखावलीढ____ श्वासोपरोधपरिपाण्डुलसत्कपोलम् । मद्वीक्षणक्षणभवन्नवकान्तिपूरं - द्रक्ष्यामि तद्वदनवारिरुहं कंदा नु ॥ २२८ ॥ किं ब्रूथः- 'भगवति, किं पत्यैव पुनरानीता' इति । भगवति, किं वदसि नहि नहीति । (सप्रमोदं स्वगतम् ।) तर्हि कथमागता प्रियतमा । किं ब्रवीषि'शृणु । यावदेवैनामादाय क्रोशमात्रं गतो माधवस्तावदेव तत्पित्रा मलयेन १. 'चरमां' क. २. 'अद्य' क. ३. 'यूनां' क. ४. 'वत्स वत्स' क. ५. 'कथमिव कथमिव' क. ६. 'वयस्यो' क-पुस्तके नास्ति. ७. कदाहं' ख. ८. 'ब्रवीषि' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy