SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ काव्यमाला। विदूषकः-एसा अहिमदजणपेसिदा लेहहत्था णं विअक्खणा आअदा। राजा--(गन्धं सूचयित्वा ।) केंदईकुसुमगन्धो विअ आआदि । विचक्षणा-केदईदललेहो एब्ब एसो मह हत्थे । राजा-महुसमये कि केदईकुसुमं । विचक्षणा-भैरवाणंददिण्णमंतप्पहावेण देवीभवणुजाणे केदईलदाए एक्को दाव प्पसवो दंसिदो। तस्स ताए देवीए दलसंपुडेहिं अज हिंदोलअप्पभंजणीए चउत्थीए हरवल्लहा देवी अच्चिदा । अण्णं च दलसंपुडजुअलं उण कणिहबहिणीआए कप्पूरमंजरीए पसादीकिदं। तीए वि एकेण दलसंपुडेण भअवदी गोरी जेब्ब अच्चिदा । अण्णं च । केदईकुसुमपत्तसंपुडं पाहुडं तुअ सहीअ पेसिदं । एणणाहिमसिवण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥ ७ ॥ (इति लेखमर्पयति ।) विदूषकःएषाभिमतजनप्रेषिता लेखहस्ता ननु विचक्षणा आगता । इदमेव संधिफलमित्याशयः । राजाकेतकीकुसुमगन्ध इवायाति । विचक्षणाकेतकीदललेख एवैष मम हस्ते । तस्यैष गन्ध इत्याशयः। राजामधुसमये किं केतकीकुसुमम् । विचक्षणा भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनोद्याने केतकीलतयैकस्तावत्प्रसवो दार्शतः । तस्य तया देव्या दलसंपुटैरद्य हिन्दोलकप्रभञ्जन्यां चतुर्थी हरवल्लभा देवी अर्चिता । अन्यच्च दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमअर्ये प्रसादीकृतम् । तयाप्येकेन दलसंपुटेन भगवती गौर्येवार्चिता । अन्यच्च । केतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् । एणनाभिमषीवर्णशोभिना तच्छोकयुगलेन लाञ्छितम् ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy