SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ जवनिकान्तरम् ] कर्पूरमञ्जरी । १३ विचक्षणा - अज, मा एब्वं भण । अण्णो वक्रुत्तिकालो, अण्णो कज्जविआरकालो । विदूषकः -- (पुरोऽवलोक्य 1 ) एसो पिअवअस्सो हंसो विअ विमुक्कमा - सो, करी विअ मअक्खामो, मुणालदण्डो विअ घणघम्ममिलाणो, दिनदीओ विअ विअलिअच्छाओ, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो हिदि । उभे (परिक्रम्य ) जअदु जअदु महाराओ । राजा --- वअस्स, कधं उण विअक्खणाए मिलिदो सि । विदूषकः - अज्ज विअक्खणा मए सह संधि का आअदा । किदसंधीए इमीए सह मंतअंतस्स एत्तिआ वेला लग्गा । राजा - संधिकरणस्स किं फलं । Acharya Shri Kailassagarsuri Gyanmandir विचक्षणा आर्य, मैवं भण । अन्यो वक्रोक्तिकालः अन्यः कार्यविचारकालः । तथा च नेदं सर्वमसत्यमिति भावः । विदूषकः- , करीव मदक्षामः, मृणालदण्ड एप प्रियवयस्यो हंस इव विमुक्तमानसः, इव घनधर्मम्लान, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरिक्षीणस्तिष्ठति । विमुक्तमानस उद्विग्नमनाः । हंसपक्षे विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । हंसोपमानेन पाण्डुरता तिशयोऽस्य द्योत्यते । पाण्डुरच परिक्षीणत्यर्थः । उभे- जयतु जयतु महाराजः । राजा वयस्य, कथं पुनर्विचक्षणया मिलितोऽसि । विदूषकः राजा- संधिकरणस्य किं फलम् । अद्य विचक्षणा मया सह संधि कर्तुमागता । कृतसंध्यैतया सह मन्त्रयमा - णस्यैतावती वेला लग्ना | For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy