________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२.
काव्यमाला।
जेसुं पुणो णिवडिदा सअला वि दिट्टी
वहति ते तिलजलंजलिदाणजोग्गा ॥ ५ ॥ (सस्मरणमिव ।) अवि अ।
अग्गम्मि भिंगसरणी णअणाण तीए
मज्झे पुणो कटिददुद्धतरंगमाला । पच्छा अ से सरदि तंसणिरीक्खिदेसु
आअणमंडलिअचावधरो अणंगो ॥ ६ ॥ (विचिन्त्य ।) कधं चिरअदि पिअवअस्सो ।
(प्रविश्य विदूपको विचक्षणा च परित्रामतः ।) विदूषकः-अइ विअक्खणे, सब्बं सच्चं एदं । विचक्षणा-सब्बं सच्चअरं । विदूषकः-णाहं पत्तिज्जामि, जदो परिहाससीला क्खु तुमं ।
येषु पुनर्निपतिता सकलापि दृष्टि
वर्तन्ते ते तिलजलाअलिदानयोग्याः ॥ मधुर्वसन्तः । स्मृतिलक्षणमुक्तम् । अपि च ।
अग्रे भृङ्गसरणिर्नयनयोस्तस्या
मध्ये पुनः कथितदुग्धतरङ्गमाला । पश्चाच्च तस्याः सरति तिर्यनिरीक्षितेषु
आकर्णमण्डलितचापधरोऽनङ्गः ।। तद्वनिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च कविनिबद्धवक्तप्रौढोक्तिसिद्धो ध्वनिः ।
कथं चिरयति प्रियवयस्यः । विदूषकःअयि विचक्षणे, सर्व सत्यमिदम् । विचक्षणासर्व सत्यतरम् । विदूषकःनाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् । कदाचिदयमपि परिहास एव भवेदिति भावः ।
For Private and Personal Use Only