SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२. काव्यमाला। जेसुं पुणो णिवडिदा सअला वि दिट्टी वहति ते तिलजलंजलिदाणजोग्गा ॥ ५ ॥ (सस्मरणमिव ।) अवि अ। अग्गम्मि भिंगसरणी णअणाण तीए मज्झे पुणो कटिददुद्धतरंगमाला । पच्छा अ से सरदि तंसणिरीक्खिदेसु आअणमंडलिअचावधरो अणंगो ॥ ६ ॥ (विचिन्त्य ।) कधं चिरअदि पिअवअस्सो । (प्रविश्य विदूपको विचक्षणा च परित्रामतः ।) विदूषकः-अइ विअक्खणे, सब्बं सच्चं एदं । विचक्षणा-सब्बं सच्चअरं । विदूषकः-णाहं पत्तिज्जामि, जदो परिहाससीला क्खु तुमं । येषु पुनर्निपतिता सकलापि दृष्टि वर्तन्ते ते तिलजलाअलिदानयोग्याः ॥ मधुर्वसन्तः । स्मृतिलक्षणमुक्तम् । अपि च । अग्रे भृङ्गसरणिर्नयनयोस्तस्या मध्ये पुनः कथितदुग्धतरङ्गमाला । पश्चाच्च तस्याः सरति तिर्यनिरीक्षितेषु आकर्णमण्डलितचापधरोऽनङ्गः ।। तद्वनिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च कविनिबद्धवक्तप्रौढोक्तिसिद्धो ध्वनिः । कथं चिरयति प्रियवयस्यः । विदूषकःअयि विचक्षणे, सर्व सत्यमिदम् । विचक्षणासर्व सत्यतरम् । विदूषकःनाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् । कदाचिदयमपि परिहास एव भवेदिति भावः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy