________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम्] कर्पूरमञ्जरी।
४१ णेत्तेंदीवरदीहिआ मह पुणो सिंगारसंजीअणी
संजादा अह मम्महेण धणुहे तिक्खो सरो पुंखिदो ॥ ३॥ (सोन्मादमिव ।) दंसणक्खणादो पहुदि कुरंगच्छी
चित्ते चिहुदृदि ण खुट्टदि सा गुणेसु
सेज्जासु लोहदि विसप्पदि दिम्मुहेषु । बोल्लम्मि वहदि पअदि कव्वबन्धे
झाणेण तुहदि चिरं तरुणी तरही ॥ ४ ॥ अवि अ।
जे तीअ तिक्खचलचक्खुतिहाअदिहा
ते कामचंदमहुपंचममारणिज्जा । नेत्रेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी
संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुद्धितः ॥ लावण्यकल्लोलिनीत्यनेन प्रतिक्षणं सौन्दर्यातिशयवृद्धिय॑ज्यते । वासनगरीत्यनेन क्षणमपि तद्विच्छेदाभावो ध्वन्यते । तीक्ष्ण इत्यनेन पूर्वमपि शरसंधानमासीदेव, इदानीं त्वतिदुःसहं तदेतादृशशरविस्तारणा द्योत्यते।
सोन्मादमिति । उन्मादलक्षणं शृङ्गारतिलके-'श्वासप्ररोदनोत्कम्पवसुधोल्लेखनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥' इति । साहित्यदर्पणेऽपि'चित्तस्य भ्रम उन्मादः कामशोकभयादिभिः । अस्थानहासरुदितगीतप्रलपनादिकृत् ॥' इति । दसणेति । दर्शनक्षणात्प्रभृति कुरङ्गाक्षी
चित्ते लगति न क्षीयते सा गुणेषु
शय्यायां लुठति विसर्पति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे
ध्यानेन त्रुट्यति चिरं तरुणी चलाक्षी ॥ अपि च ।
ये तया तीक्ष्णचलचक्षुस्त्रिभागदृष्टा
स्ते कामचन्द्रमधुपञ्चममारणीयाः ।
For Private and Personal Use Only