SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ जवनिकान्तरम्] कर्पूरमञ्जरी। ४१ णेत्तेंदीवरदीहिआ मह पुणो सिंगारसंजीअणी संजादा अह मम्महेण धणुहे तिक्खो सरो पुंखिदो ॥ ३॥ (सोन्मादमिव ।) दंसणक्खणादो पहुदि कुरंगच्छी चित्ते चिहुदृदि ण खुट्टदि सा गुणेसु सेज्जासु लोहदि विसप्पदि दिम्मुहेषु । बोल्लम्मि वहदि पअदि कव्वबन्धे झाणेण तुहदि चिरं तरुणी तरही ॥ ४ ॥ अवि अ। जे तीअ तिक्खचलचक्खुतिहाअदिहा ते कामचंदमहुपंचममारणिज्जा । नेत्रेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुद्धितः ॥ लावण्यकल्लोलिनीत्यनेन प्रतिक्षणं सौन्दर्यातिशयवृद्धिय॑ज्यते । वासनगरीत्यनेन क्षणमपि तद्विच्छेदाभावो ध्वन्यते । तीक्ष्ण इत्यनेन पूर्वमपि शरसंधानमासीदेव, इदानीं त्वतिदुःसहं तदेतादृशशरविस्तारणा द्योत्यते। सोन्मादमिति । उन्मादलक्षणं शृङ्गारतिलके-'श्वासप्ररोदनोत्कम्पवसुधोल्लेखनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥' इति । साहित्यदर्पणेऽपि'चित्तस्य भ्रम उन्मादः कामशोकभयादिभिः । अस्थानहासरुदितगीतप्रलपनादिकृत् ॥' इति । दसणेति । दर्शनक्षणात्प्रभृति कुरङ्गाक्षी चित्ते लगति न क्षीयते सा गुणेषु शय्यायां लुठति विसर्पति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे ध्यानेन त्रुट्यति चिरं तरुणी चलाक्षी ॥ अपि च । ये तया तीक्ष्णचलचक्षुस्त्रिभागदृष्टा स्ते कामचन्द्रमधुपञ्चममारणीयाः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy