________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
हिअआवेअं । (प्रकाशम् ।) दिहिं देउ महाराओ ईसीसि जरठाप्रमाणे कुसुमाअरम्मि।
मूलाहिंतो परहुअवहूकंठमुदं दलंता
देता दीहं महुरिमगुणं जप्पिए छप्पआणम् । संचारंता विरहिसु णवं पंचमं किंच राअं
राउम्मत्ता रइकुलघरा वासरा वित्थरंति ॥ २ ॥ राजा-(तदेवाकर्ण्य सानुरागम् ।) अत्थाणीजणलोअणाण बहला लावण्णकल्लोलिणी
लीलाविब्भमहासवासणअरी सोहग्गपालिहिआ । आवेगशब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किंचिच्छिथिलयामीति चोच्यते ।
दिट्टिमिति । दृष्टिं ददातु महाराज ईषदीषज्जरठायमाणे कुसुमाकरे।
कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा । कुसुमैराकर इति वा । ‘आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते।' इति विश्वः । मूलेति। मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलन्तो
ददतो दीर्घ मधुरिमगुणं जल्पिते पट्पदानाम् । संचारयन्तो विरहिषु नवं पञ्चमं किंचिद्रागं
रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते ॥ परभृतवध्वः कोकिलस्त्रियः । परभृता वध्व इवेति वा । पक्षद्वयेऽपि संभोगशृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । तेन दुःसहत्वे च तेषां तस्य भावादिति भावः(?) । 'पुष्पसाधारणे काले पिकः कजति पञ्चमम् ।' किंचिद्रागमिति पञ्चममित्यस्य विशेषणम् । किंचिद्रागो यस्यां क्रियायामिति यथा भवति तथेति क्रिया. विशेषणं वा । रतयः संभोगास्तेषां कुलं समहस्तस्य गृहाः स्थानानीत्यर्थः । यद्वा रति. कुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि । तज्जनकत्वादित्याशयः । राजाआस्थानीजनलोचनानां बहला लावण्यकल्लोलिनी लीलाविभ्रमहासवासनगरी सौभाग्यपारस्थिता ।
For Private and Personal Use Only