________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम्
कर्पूरमञ्जरी।
३९
द्वितीयं जवनिकान्तरम् ।
(ततः प्रविशति राजा प्रतीहारी च ।) प्रतीहारी-(परिक्रामितकेन ।) इदो इदो महाराओ । राजा—(कतिचित्पदानि गत्वा, तामनुसंधाय।) तहिं खु अवसरे ण हाणाहिं तिलंतरं वि चलिदा सुत्था णिअम्बत्थली
थोउब्बेल्लबलीतरंगमुअरं कंठो तिरच्छि हिदो । वेणीए उण आणणेदुवलणे लद्धं थणालिंगणं
जादा तीअ चउव्विहा तणुलदा णिज्झाअअंतीअ मं ॥ १ ॥ प्रतीहारी-(स्वगतम् ।) कधं अज्ज वि सो ज्जेब्ब तालीपत्तसंचओ, ताओ व्विअ अक्खरपंतीओ । ता वसंतवण्णणेण सिढिलआमि से तग्गदं
प्रतीहारीइत इतो महाराजः। आयात्विति शेषः। राजा--- गत्वेत्यनन्तरमाह स्मेति शेपः । तस्मिन्खल्बवसरे
न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली ___ स्तोकोद्वेलदलीतरङ्गमुदरं कण्ठस्तिर्यस्थितः । घेण्या पुनराननेन्दुवलने लब्धं स्तनालिङ्गनं
जातास्तस्याश्चतुर्विधा तनुलता निध्याययन्त्या माम् ॥ अत्र स्मृतिः । तलक्षणं साहित्यदर्पणे–'सदृशज्ञानचिन्ताद्यैर्भूसमुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥' परिकरोऽलंकारः । तल्लक्षणमुक्तं वृद्धैः–'विशेपणसाभिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादि विशेषणानां तथात्वमह्यम् । रूपकं चात्र । तल्लक्षणमुक्तं मम्मटेन-'तद्रूपकमभेदो य उपमानोपमेययोः।' इति । न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्व गरिमातिशयो धन्यते । वलीतरङ्गमित्यनेन स्व. च्छतातिशयो व्यज्यते । तनुलतेत्यनेन च कार्यचापल्यशैत्यादिलतागुणवत्त्वं वपुषो ध्वन्यते।
प्रतीहारी
कथमद्यापि स एव ताडीपत्रसंचयः, ता एवाक्षरपतयः । तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम् ।
For Private and Personal Use Only