________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम्] कर्पूरमञ्जरी । विचक्षणा–किं उण कारणं तस्स । विदूषकः-कप्पूरमंजरिए वि किं । विचक्षणा–किं ण जाणासि महाराअस्स दंसणं ।
विदूषकः-तुमं वि किं ण जाणासि महाराअस्स कंप्पूरमंजरीए दंसणं ।
(इत्युभौ हसतः ।) विचक्षणा-ता कहीं महाराओ । विदूषकः-तुह वअणेण मरगअपुंजे चिढदि । विचक्षणा–ता महाराएण सह मरगअपुंजदुआरे चिट खणं, जेण उहअदंसणे जदे सिसिरोवआरसामग्गीए जलंजली दिजदि ।
विचक्षणाकिं पुनः कारणं तस्य । विदूषकःकर्परमअर्या अपि किम । कारणमिति पूर्वतनाध्याहार: । विचक्षणाकिं न जानासि महाराजस्य दर्शनम् । विदूषकःत्वमपि किं न जानासिमहाराजस्य कर्पूरमञ्जर्या दर्शनम् । विचक्षणातत्कुत्र महाराजः । विदूषकःतव वचनेन मरकतपुछु तिष्ठति । विचक्षणा
तन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ट क्षणम्, येनोभयदर्शने जाते शिशिरोपचारसामग्र्या जलाञ्जलिर्दीयते ।
१०
For Private and Personal Use Only