________________
Shri Mahavir Jain Aradhana Kendra
६२
काव्यमाला |
विदूषकः - ( सम्यगवलोक्य 1 ) अए, विअक्खणा सिसिरोवआरसाम
ग्गीसहिदहत्था आअदा ।
www.kobatirth.org
(ततः प्रविशति शिशिरोपचारसामग्रीसहिता विचक्षणा | ) विचक्षणा — (परिक्रम्य ।) अहो, पिअसहीए महंतो क्खु विरहदाहज्जरो । विदूषकः - ( उपसृत्य । ) भोदि, किं एदं । विचक्षणा — सिसिरोवआरसामग्गी । विदूषकः करस कदे |
विचक्षणा —- पिअसहीए कदे । विदूषकः - ता मह वि अद्धं देहि । विचक्षणा — किं णिमिच्चं । विदूषकः - महाराअस्स कदे ।
-
विदूषकः
भवति, किमेतत् ।
विचक्षणाशिशिरोपचारसामग्री ।
Acharya Shri Kailassagarsuri Gyanmandir
विदूषकः
अये, विचक्षणा शिशिरोपचारसामग्रीसहित हस्तागता ।
'ना सूचितस्य पात्रस्य प्रवेश:' इति पूर्वमेव विदूषकमुखेन सूचनम् । विचक्षणा
अहो, प्रियसख्या महान्खलु विरहदाहज्वरः ।
विदूषकःकस्य कृते ।
विचक्षणा
प्रियसख्याः कृते ।
विदूषकःतन्ममाप्यर्धे देहि |
विचक्षणाकिं निमित्तम् । विदूषकःमहाराजस्य कृते ।
For Private and Personal Use Only