SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२ काव्यमाला | विदूषकः - ( सम्यगवलोक्य 1 ) अए, विअक्खणा सिसिरोवआरसाम ग्गीसहिदहत्था आअदा । www.kobatirth.org (ततः प्रविशति शिशिरोपचारसामग्रीसहिता विचक्षणा | ) विचक्षणा — (परिक्रम्य ।) अहो, पिअसहीए महंतो क्खु विरहदाहज्जरो । विदूषकः - ( उपसृत्य । ) भोदि, किं एदं । विचक्षणा — सिसिरोवआरसामग्गी । विदूषकः करस कदे | विचक्षणा —- पिअसहीए कदे । विदूषकः - ता मह वि अद्धं देहि । विचक्षणा — किं णिमिच्चं । विदूषकः - महाराअस्स कदे । - विदूषकः भवति, किमेतत् । विचक्षणाशिशिरोपचारसामग्री । Acharya Shri Kailassagarsuri Gyanmandir विदूषकः अये, विचक्षणा शिशिरोपचारसामग्रीसहित हस्तागता । 'ना सूचितस्य पात्रस्य प्रवेश:' इति पूर्वमेव विदूषकमुखेन सूचनम् । विचक्षणा अहो, प्रियसख्या महान्खलु विरहदाहज्वरः । विदूषकःकस्य कृते । विचक्षणा प्रियसख्याः कृते । विदूषकःतन्ममाप्यर्धे देहि | विचक्षणाकिं निमित्तम् । विदूषकःमहाराजस्य कृते । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy