SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। विदूषकः-(तामाहत्य ।) तहिं गच्छ जहिं णागच्छसि । (इति क्षिपति।) (पुनस्तां प्रति ।) ता कीस दुआरदेसे होदव्वं । विचक्षणा देवीए आदेसेण कप्पूरमंजरी समाअच्छदि । विदूषकः-को तीए आदेसो। विचक्षणा-तहिं देवीए बालतरुणो तिण्णि आरोविदा । विदूषकः-को को। विचक्षणा-कुरबअतिलआसोआ । विदूषकः--ता किं तेहिं ।। विचक्षणा-भणिदा सा देवीए जधा कुरबअतिलआसोआ आलिंगणदंसणाग्गचअणहआ। विअसंति कामिणीणं ता ताणं देहि दोहलअं॥ ४३ ॥ विदूषकःतत्र गच्छ यतो नागच्छसि । तत्कि द्वारदेशे भवितव्यम् । विचक्षणादेव्या आदेशेन कर्पूरमञ्जरी समागच्छति । विदूषकःकिं तस्या आदेशः। विचक्षणातत्र देव्या बालतरवस्त्रय आरोपिताः । विदूषकःकः कः । विचक्षणाकुरबकतिलकाशोकाः। विदूषकःतत्कि तैः । विचक्षणाभणिता सा देव्या यथा कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः । विकसन्ति कामिनीनां तत्तेषां देहि दोहदकम् ।। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy