________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
विदूषकः-(तामाहत्य ।) तहिं गच्छ जहिं णागच्छसि । (इति क्षिपति।) (पुनस्तां प्रति ।) ता कीस दुआरदेसे होदव्वं ।
विचक्षणा देवीए आदेसेण कप्पूरमंजरी समाअच्छदि । विदूषकः-को तीए आदेसो। विचक्षणा-तहिं देवीए बालतरुणो तिण्णि आरोविदा । विदूषकः-को को। विचक्षणा-कुरबअतिलआसोआ । विदूषकः--ता किं तेहिं ।। विचक्षणा-भणिदा सा देवीए जधा
कुरबअतिलआसोआ आलिंगणदंसणाग्गचअणहआ। विअसंति कामिणीणं ता ताणं देहि दोहलअं॥ ४३ ॥ विदूषकःतत्र गच्छ यतो नागच्छसि । तत्कि द्वारदेशे भवितव्यम् । विचक्षणादेव्या आदेशेन कर्पूरमञ्जरी समागच्छति । विदूषकःकिं तस्या आदेशः। विचक्षणातत्र देव्या बालतरवस्त्रय आरोपिताः । विदूषकःकः कः । विचक्षणाकुरबकतिलकाशोकाः। विदूषकःतत्कि तैः । विचक्षणाभणिता सा देव्या यथा
कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः । विकसन्ति कामिनीनां तत्तेषां देहि दोहदकम् ।।
For Private and Personal Use Only