________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
दैवादायतने क्वचिन्मिलितयोः साशङ्कमुत्ताम्यतो
चेष्टाद्यैरभिजानतोरथ तयोरासीदनङ्गोत्सवः ॥ १३२ ॥ तत्किचित्कालं सोढव्यो विरहवेगः । किं ब्रवीषि—'कथं सोढव्योऽप्रतीकारोऽयं मदनशरसंतापः' इति । ननु प्रेयसीचिन्तयैव प्रतिक्रियताम् । किं ब्रवीषि—'सखे, प्रतिकलमपि चिन्तयामि ।
__ कथं कामेषुदलितमङ्गमगावणं भवेत् ।
प्रिंयागुणानुसंधानसंधानकरणी न चेत् ॥ १३३ ॥ तदपि संतापयत्येव संताप इति । वयस्य, अद्भुतमनङ्गहतकस्य चरितम् ।
निःसारं क्रमशो धनुः प्रतिपरुः किं मार्गणैः किं गुणै__मन्दं स्यन्दति वा न वा तरुलतागुल्माहतः स्यन्दनः ।
लीनं पाथासि यस्य लक्ष्म च परं निर्दग्धमूर्तिः पुनः
___ सर्वाङ्गीणमहो तनोति स कथं संतापमद्य स्मरः ॥ १३४ ॥ (पदान्तरं गत्वा । अग्रतो दृष्ट्वा च ।) सखे, पश्य पश्य । किं ब्रवीषि-मया सांप्रतमालोकनीयानामतिरमणीयानामाकृतीनां परं पारमालोकितमेनामालोकयता । मन्ये च तावदित्थम् । अस्याः
लावण्याम्बुनिधौ स्मरेण मथिते रोमावलीभोगिना
निक्षिप्य स्तनमन्दराद्रिशिखरद्वन्द्वं कुरङ्गीदृशः । जातं लोचनवीचिकासु गरलं बिम्बाधरे चामृतं
तेनाद्यं विदधाति तापमपरं तूज्जीवनं कामिनाम् ॥ १३५ ॥ किं च।
अधरे पल्लवरागो विटपसमाश्लेषविभ्रमो बाहोः । ____ अस्या भुजंगभोगप्रागल्भ्यं स्फुरति किं च रोमाल्याम् १३६' इति । (घुनर्विलोक्य ।)
स्तनाभोगो मध्यं तरलयति तावद्रुतया
पृथुश्रोणभिारश्चलनमपि रुन्चे चरणयोः। १. 'प्रियानुगुणसंधानसंजीव' ख. २. 'संप्रति मया सांप्रतं' क. ३. 'विश्रमो' क. ४. 'पुनर्निर्वर्ण्य' ख.
For Private and Personal Use Only