SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । करालम्बं दातुं तदपि बत नासीदति सखी कथं कल्याणीयं मदभिमुखमुत्तिष्ठति हठात् ॥ १३७ ॥ किं ब्रवीषि-'कथमियं वयस्यमालोक्य चिरपरिचयसमुचितप्रणयेव सविनयमुत्तिष्ठति' इति । अथ किम् । इयमङ्गराजामात्यस्य कलानिधेः कलत्रं चन्द्रिका नाम । किं ब्रवीषि-'केन पुनरनवद्याङ्गी गणिकापद्यामवतारिता' इति । ननु भगवता भावजेनैव । किं ब्रवीषि-'युक्तमाह वयस्यः। विसदृशघटनाकुटिलं पङ्कजयोनि चिराय परिभूय । करुणाशाली कामः कान्तानां कान्तमनुगुणं कुरुते ॥ १३८ ॥ भवतु । तदियं वयस्येन गणिका सती परिगृहीता, किं वा कुलाङ्गना सत्येव' इति । (सावज्ञम् ।) किं गणिकाजनं गणयति साधारणो भुजंग इव तव प्रियसखो भुजंगशेखरः । किं ब्रवीषि—'एवमेतत् । क्क पंणावधिकं प्रेमनटनं पण्ययोषिताम् । पल्लवेषु परस्त्रीणां क्व च नैसर्गिको रसः ॥ १३९ ॥ कि च । शीलं नाद्रियते कुलं न मनुते नैवानुरुन्धे गुरू नारीणां कुलदेवता किल पतिस्तं चाप्यहो मुञ्चति । किं ब्रूमः परयोषितः पुनरसावन्योऽनुरागक्रमः स्वप्राणानपि जातुचिन्न गणयत्येषा विटाथै यतः ॥ १४०॥ इति। वयस्य, पणाशयैव परिभूयते गणिकाजनगौरवम् । न चेदेवं तदा अशङ्कितनखक्षतं पुनरलज्जमुक्ताम्बरं प्रवृत्तकरणक्रम प्रचुरचुम्बनाडम्बरम् । सशब्दकरताडनं सपरिहाससंभाषणं न कस्य सुरतं मनो हरति वारवामभ्रुवाम् ॥ १४१ ॥ १. 'नासीदिति' क. २. 'भुजंगेश्वरः' क. ३. 'पणोपाधिक' ख. ४. 'मुक्ताम्बरप्रवृत्त क. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy