________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(उपसृत्य। भुजं प्रसार्य।)
आस्यतामास्यतां तावदुपचारैरलं प्रिये ।
कासौ गुरुकुचाभोगः क्वेदमुत्थानसाहसम् ॥ १४२ ॥ (इति हस्ते गृहीत्वोपवेश्य।) सखि, चिराय रूपानुरूपमनुवृत्तं वारवनितारतम् । किं ब्रवीषि-'भाव, किमेतावता संवृत्तम् । विचारयतु भवानेव ।
वल्लरीषु मधुपेन वल्गता पद्मिनी न परिभुज्यते यदि । किं फलं कितव सौरमश्रियः कर्दमादपि कथंचिदुत्थितेः॥१४३॥ इति । सखि, त्वदेकायत्तचित्तमपि मामन्यासक्तं संभावयसि । ननु नक्तंदिनमपि
यत्तावत्पतिबाहुपाशवलयं विश्लेप्य निश्यागतं ___ यत्कणे कथितं रहस्यमितरावेद्यं च हृद्यं पुनः । यच्चाप्यस्खलदिन्द्रनीलवलयं गाढं त्वयालिङ्गितं
तन्मे तामरसायताक्षि नितरामावर्तते चेतसि ॥ १४४ ॥ किं चान्यदपि कथयामि । स्मरतु सखी ।
चिरं पत्या नक्तं मयि कृतकसल्लापिनि गृहे ___बहिर्व्याजाद्गत्वा सुमुखि निवसन्त्यां त्वयि पुनः । मया निर्यातेन स्मितरुचिनिरस्ते तमसि य
____ त्तदा वक्त्रं पीतं स्फुरति तदिदानीमिव तव ॥ १४५ ॥ मयूरक, किं ब्रवीषि--'वयस्य, धन्यः खलु भवान्, यत एवमुदीरयन्ति पल्लवतल्लजाः । पति मुक्त्वा निद्राशिथिलभुजबन्धं चलितया ___ कपाटं निःशब्दं लघु विवृतवत्या मृगदृशा । क्वचित्कोणे लीनो घनतमसि सांकेतिकगिरा
समाहूतः स्वैरं विहरति तया कोऽपि सुकृती ॥ १४६ ॥' इति ।
१. 'वारवनितावृत्तम्' ख-पुस्तके नास्ति. २. 'विश्वयित्वा गतं' ख. ३. 'अपि' क.
For Private and Personal Use Only