SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः) कर्णसुन्दरी। देवी-(आत्मगतम्।) हदास, तुज्झ एसो सव्वो एव्व परिफन्दो । (क) राजा-सखि बकुलावलि, किमियं वामता भवत्सख्याः, यदेवमालोकनेनापि न कृतार्थयति । हारलता-णेहो एत्थ अवरज्झदि, णो उण वामदा । (ख) राजा झटिति कुवलयानि वीडया पीडितत्वा दधतु कृतकनिद्रां चन्द्रिकासंगमेऽपि । अपि तरलय लीलामज्जदुन्मज्जदन्तः स्फुरितकुसुमचापं चक्षुराकेकराक्षि ॥ २८ ॥ अपि च । सुतनु विसृज लजां वल्गु वल्गन्तु वाचः ____ कवचयतु विपञ्चीपञ्चमः श्रोत्रयुग्मम् । अपि कुरु परिरम्भं चारु रम्भोरु गात्रे ___ परिणमति कठोरः कैरवेशप्रकाशः ॥ २९ ॥ (इति समन्तादवलोक्य । आत्मगतम् ।) अहो निःसीमं रामणीयकम् । जयति धनुरधिज्यं भ्रूविलासः स्मरस्य __स्पृशति किमपि जैत्रं तैष्ण्यमक्ष्णोः प्रचारः । अपि च चिबुकचुम्बी श्यामलाङ्गचास्तनोति स्तनकलशनिवेशः पेशल श्रीः पृथुत्वम् ॥ ३० ॥ (इत्यालिङ्गति ।) देवी--(प्रकटीभूय ।) साअदं अजउत्तस्स । (इति क्षिपति ।) (ग) निजवदनसवर्ण यामिनीडिम्भमेनं वहति रजनिनाथो लालयन्निवाङ्के । (क) हताश, तवैप सर्व एव परिस्पन्दः । (ख) स्नेहोऽत्रापराध्यति, न पुनर्वामता । (ग) खागतमार्यपुत्राय । १. 'पेशलश्रीपृथुत्वम्' इत्यादर्शपाठः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy