________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
श्रुतमपि भुजशाखापञ्जरे चारुलीला
मधुरमधरपीडाकूजितं नायताक्ष्याः ॥ २३ ॥ (इति सौत्सुक्यम् ।)
सान्द्रश्रीखण्डपाण्डुस्तनकलशभरात्तारहारप्रकाण्ड__ ज्योत्स्नापुञ्जाभिषेकद्विगुणपरिणमत्कौमुदीमग्रवक्रा । उत्कण्ठाकृष्यमाणा प्रगुणमनसिजादिश्यमानेन काचि
न्मार्गेण प्राणनाथप्रणयरभसतः सान्द्रलीलां तनोति ॥ २४ ॥ यस्यै कुप्यति नूतनस्तरुणिमा लावण्यलक्ष्मीरियं ___ यत्रापत्रपते न संवदति या प्रेमानुबन्धस्य न । श्रुत्वैतां च ततां गिरं चिरमसावेतत्किमित्याकुलो
वैक्लव्यं च कुतूहलं च वदनं स्मेरं च धत्ते स्मरः ॥ २५ ॥ (ततः प्रविशति कर्णसुन्दरीवेषा देवी, बकुलावलिवेषा हारलता च ।) देवी-सहि हारलदे, असे किं पि सुणन्तिओ चिहह्म । (क) राजा-अये, कथं प्राप्तैव प्राणेश्वरी । (मुखमवलोक्य ।) अहह ।
जानामि विस्मृतिममन्यत पद्मयोनि
लावण्यसारमाभिलिख्य मृगाङ्कबिम्बम् । तेनात्र काकपदकं हरिणच्छलेन
दत्त्वा लिलेख मुखमायतलोचनं ते ॥ २६ ॥ विदूषकः-अहं पि दाव वण्णेमि ।
रइकलहविरोहे रोहिणीकज्जलंसु
प्पसरपरिगदोव्व ज्झामलो लञ्छणेण । निजवअणसवण्णं जामिणीडिम्भमेणं
वहइ रअणिणाहो लालयन्तो व्व अङ्के ॥ २७ ॥ (ख) (क) सखि हारलते, आवां किमपि शृण्वत्यौ तिष्ठावः । (ख) अहमपि तावद्वर्णयामि ।
रतिकलहविरोधे रोहिणीकज्जलाश्रु
प्रसरपरिगत इव श्यामलो लाञ्छनेन ।
For Private and Personal Use Only