SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्णसुन्दरी। मध्ये कस्तूरिकाक्षं दधदिव हरिणं किं च संध्यानुबन्धा दिन्दुः सिन्दूरभिन्नस्फटिकमणिशिलाबुध्नलीलां तनोति ॥२०॥ तदादेशय तमुद्देशं यावन्नालम्बते जरठतां रजनीपरिटढः । विदूषकः-इदो पिअवअस्सो । (क) (इति परिक्रामतः ।) विदूषकः-(अग्रतो दृष्ट्वा ।) एदं तं। पविसदु भवं । उपविसद पिअवअस्सो । (ख) (तथा कुरुतः।) राजा-अहो रम्यः समयः । बध्यन्ते कुसुमगृहाणि धूपधूमै स्तान्येव स्मरदयितानि संस्क्रियन्ते । धन्यानामपि च सुलोचनासमीपे रोचन्ते सपदि मनोलसद्विलासाः ॥ २१ ॥ विदूषकः-भो वअस्स, कीराणं पञ्जराणं सुरतकलरुओग्घुटवादानुवाद त्तासेणं किज्जमाणा मणिमयवलहीवाहिराई वडन्ति । सेज्जाठाणे कआणं फुरइ कलरवो केलिपारावआणं धण्णाणं हुन्ति कीलाजलकणहरणा संपदं चन्दपाआ॥२२॥(ग) राजा--(निःश्वस्य ।) उरसि सुरतनिद्रालीनकान्ते न मग्नं धवलगृहगवाक्षस्पन्दिभिश्चन्द्रपादैः । (क) इतः प्रियवयस्यः । (ख) एतत्तत् । प्रविशतु भवान् । उपविशतु प्रियवयस्यः । (ग) भो वयस्य, कीराणां पञ्जराणां सुरतकलरुतोढुष्टवादानुवाद त्रासेन क्रियमाणा मणिमयवलभीबहिर्भागेण पतन्ति । शय्यास्थाने....... स्फुरति कलरवः केलिपारावतानां धन्यानां भवन्ति क्रीडाजलकणहरणाः सांप्रतं चन्द्रपादाः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy