________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्णसुन्दरी।
मध्ये कस्तूरिकाक्षं दधदिव हरिणं किं च संध्यानुबन्धा
दिन्दुः सिन्दूरभिन्नस्फटिकमणिशिलाबुध्नलीलां तनोति ॥२०॥ तदादेशय तमुद्देशं यावन्नालम्बते जरठतां रजनीपरिटढः । विदूषकः-इदो पिअवअस्सो । (क)
(इति परिक्रामतः ।) विदूषकः-(अग्रतो दृष्ट्वा ।) एदं तं। पविसदु भवं । उपविसद पिअवअस्सो । (ख)
(तथा कुरुतः।) राजा-अहो रम्यः समयः ।
बध्यन्ते कुसुमगृहाणि धूपधूमै
स्तान्येव स्मरदयितानि संस्क्रियन्ते । धन्यानामपि च सुलोचनासमीपे
रोचन्ते सपदि मनोलसद्विलासाः ॥ २१ ॥ विदूषकः-भो वअस्स, कीराणं पञ्जराणं सुरतकलरुओग्घुटवादानुवाद
त्तासेणं किज्जमाणा मणिमयवलहीवाहिराई वडन्ति । सेज्जाठाणे कआणं फुरइ कलरवो केलिपारावआणं
धण्णाणं हुन्ति कीलाजलकणहरणा संपदं चन्दपाआ॥२२॥(ग) राजा--(निःश्वस्य ।)
उरसि सुरतनिद्रालीनकान्ते न मग्नं
धवलगृहगवाक्षस्पन्दिभिश्चन्द्रपादैः । (क) इतः प्रियवयस्यः । (ख) एतत्तत् । प्रविशतु भवान् । उपविशतु प्रियवयस्यः । (ग) भो वयस्य, कीराणां पञ्जराणां सुरतकलरुतोढुष्टवादानुवाद
त्रासेन क्रियमाणा मणिमयवलभीबहिर्भागेण पतन्ति । शय्यास्थाने....... स्फुरति कलरवः केलिपारावतानां
धन्यानां भवन्ति क्रीडाजलकणहरणाः सांप्रतं चन्द्रपादाः ॥
For Private and Personal Use Only